पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१४९

या पानाचे मुद्रितशोधन झालेले नाही

सवैषामापहनीराहविभिःपएयक्रिया है तुसरालवायतबाप्यापदाकांतश्वेताड़नावियवृत्यावा।यद्यपिगौनमोऽनंतरांपापीयमीच निमानिदिनिस्मरेनूरवधारणपण्यविक्रयाँछुमन्यन निथापिाहमानोवाणिगढतिरेवश्रेठेनिभगवतोमाननुश्वरसानीचसेवयाच्या राज्ञआपहजीराहातेवाप्पापादमृगययाविर परगवाअध्यापनादिना साकार प्रतिलोमजविशेषा बुरुडादयः षांतिकटादि किया। आपड़तीस्तिनोनुकल्पेनतेनेसाहालादिनि शनिदेवनिव्यवस्छामुकापुनर्गहस्छस्यांवश्यकॉन्पंचयज्ञानाहावेदाध्ययनंबल सीदविप्रोवणिरत्यापयरेवापदंतरेतरवडेनवाऽपदाकातोनववृत्याकथंचन दावश्यकृत्यातुराजन्याजीवमृगययाप, दिाचरेदादिप्रापेगनश्वतत्याकथचनतिजेहश्यःशूकोरकट किया। छान्माण वेदाध्यायस्वधास्वाहाबल्यनाद्यैयेथीदयादिवर्षिपिनुभूतानिमेट्रयाएयन्वयजेतायट्यो जितेनवा॥धनेनापीडयन्मृत्योन्यायेनैवाहर कन्या कुटुबेषुनसलेतनप्रेमाद्य कुटुं व्यपि विपश्चिन्नश्चरेपश्पट्टमटि देवन १० यज्ञानपीनूस्वधाकारगपिन्नास्वाहाकारेगदेवानुबलिहरएनभूनानि अन्नाचरन्नोदकादिभिर्मनुष्यामिनिज्ञानव्यायथादये वि भवानुसारतः तेष्वीश्वर दृशिविधतेमद्रूपाएगीनि आवश्यकंधर्ममुक्तावाक्यानुसाधर्ममाहायछयोधर्मविनापार्डिननवाच नभुलंसोलब्धनभुनधननवाभृत्यान्पोष्यान।।५ रहस्थस्यापिनिवृत्तिनिष्ठामेवाहाकुरबेवितिविमिनप्रमायेनंईश्वरी निष्ठायाप्रमत्तानभवनाननुदृष्टादृष्टार्थकासक्तस्यकथमप्रमादःविचारेणत्याह॥वियश्चिदिति ५/श्रीरामरामरामरामरांना