पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१५०

या पानाचे मुद्रितशोधन झालेले नाही

भा०ए०" १७५॥ नवापिटेष्वासकेरधिकत्वतिषानश्वरतांप्रपंचयति।पुत्रादीनामेकत्रसंगमः पाथानाप्रपायांसंगमवानबहेतु अनुदेहंपनिदेहमने वियनिनश्यति।निदानुवर्नरस्वप्नोनिद्रापायेयनिति जतिधिवदासीनः//भाअस्पाप्याश्रमविकल्पमाहाकर्मभिरिनि गहाश्रमए वनिता यदिप्रजावास्तहिपवजनाचगहाधीसगेदोषमाहयस्वितिविभिः।। भाबंधमेवामिनयनदवीयानाअहानि।बालाओत्मजा L पुत्रदाराबंधूनांसेगमःपाथसंगमा अनुदेहवियेत्येने स्वप्ननिद्रानगोयथाउत्थपरिमवान्मुक्कागृहवाताथवाहान् नगृहरनुबध्येतनिर्ममानिरहहतः कर्ममिर्गहमेधीयैरिक्षामा क्षतिमानातिनंवोपविनोत्प्रजावान्वापरित्र जेता/यस्त्वासक्तमतिर्गह पुत्रवित्तषगातुशास्त्राहपाँधीद्दाममाह मिनिबध्यते ॥ ५५॥अहोमेपितरोवृद्धीभार्या बालात्मजात्मजाः|| अनाथाभॉमृतेदीनाः कथजीवनिदुःखिताः।। ५६) एवंगहोचायाक्षिप्तहृदयोमूदेधीरय अनस्ता ननुध्यायन्मलोंधविशनमः॥५७) इतिश्रीभागवते०एका सप्तशाध्यायः॥ श्रीभगवानुवा० वनविविक्तःपुत्रेषुभान्यिस्यसहैववागवनववीतस्तत्तीयेभागमायुधः।।१।। यस्याःसा आत्मजाश्चमी विनाअनाअनाथासतःकजीविष्यतीति योगायोवासनातनभासर्वतःक्षिहृदययस्यसः सन अधत्तमः अतिनामयिोनी ५७ एकादशसप्तदेवीक"अध्यादचौवटर नाकमप्राप्नस्थधर्मानाहावनमिनि आयुषननीयभागपंचसंततिवर्षपर्यतनित परक्षीसेंद्रियस्येषद्विरागपिसन्यासाधिकार मादुर मदनस्टयतिगोचर अधिकारीविशेषएविशेष चापित