पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१५३

या पानाचे मुद्रितशोधन झालेले नाही

मौनवाचादंडाअनीहाकाम्यकर्मत्यागोदेहस्य।प्राणायामश्वेतसः। एनेअंतस्त्रयोदंगयस्यनसंतिभंगहेउवा अंगधर्वणुभिरिनिका १७ चतुर्विति। बालरोवववृतिदेन चतुर्विधषु।पूर्वपूर्वसिंभवेवादिगनिअभिवास्तपतितानूसैकप्तानूभवायलाभोमविष्यतीनिर्विम नूहिटानांबहियामा पाविनपोक्षणादिभिःशाधिन। विभज्यविक्षुबालार्क भूतेभ्या अवशेषामित्सधिकाहरणनिरस्तीयाचितमितिभपामाधुव मौनानीहानिलायामादंडावाग्दहचेतसानियेतेयस्यसंसंगवेणुभिनवयतिः भिक्षाचतवणेषविगह- वर्जयश्वरवासनागारानसंकूलातुष्येल्लब्धननावताराबहिर्जलाशयगत्वातत्रोपस्पृश्यवाग्यता विभाज्ययाचि तोषभुजीना चषमाहनेलाएकश्वरन्महीमेनानि-सैगरमयने दियः आत्मकीडामरतआत्मवान्समद नविविक्तक्षमवारामगोवविमलावायः। आत्मानचिनयेदेकमालेदैनमयामानः २ अन्वीक्षेतात्म नाबधमोक्षचताननियोबिंध दियविक्षपामीक्षएषाँचसयमः॥२२॥ तस्मान्नियम्यषमिद्रावनचरेन्मुनिः । विरक्तःक्षनकामेश्योलब्ध्वा मेनिमखमहत् ॥ २॥ रणयाचिनमन्त्रंचनाहीवस्य जीतानत्वयाचितादिशक्षकस्यमित्यर्थीमाधुकोनयनक्षेनान्येषुवियनानवेधकंक्षिपदधिनयं मानिकबाहारनिस्मनः।यहालदानीं केनापियाचितं चेन्मध्येतस्मकिंचिदिशज्यदत्वत्यर्थः।।१२/ किंचाएकॅश्चरेदिति। आत्मन्यवकीराका लुकास्यसाआत्मन्येवरत संतुटआमवानूधीर २७/विविविजनमंनिर्मयशरगावानंयस्यसामयिभावेननिमलप्राशयायस्यस बंधमोक्षचकेनवधः केनवामोक्ष निनावाहाब घइनि॥२२॥ २२॥श्रीरामाय नमः॥श्रीरामराम।।