पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१५४

या पानाचे मुद्रितशोधन झालेले नाही

वा०ए०॥ 1990 पुराणिहट्टादि मनिायामास्तहिता जागोयानितान्।सार्थान्याविजनसमूहोन। यिनःशिलसाप्राप्ननदीयनांधसाऽनेन । इसव सेन्नितमाहाससिध्यनिमुच्यते २५/ननुमिष्टान्न विहायकशिलान्नपनि स्यादनाहानेनिाएतच्यमानंमिशन्नाविस्तूतया । नेपश्येतू। यतोविनश्यनिअतरहामुत्रचलोकेसक्तिःसेनचिकीषितातदर्थलत्याहिरमेतामनुनथॉपियावृहिनानासवहेतुत्वानचि तावतःकुनोविरागःस्पानबाहायदेतदिनिाएनजगन्ममतास्पदमनावामागःसंहलेसहिनमहंकारस्पदंबारीरंचसर्वतजन्यसरपंचात्मनिमा पुरयामबजान्मार्थानभिक्षार्थप्रविशंश्चरेतापुएयदेवासारवलवनाश्रीमवतीमही/R/वानप्रस्छाश्रमपदेव भीमक्षमाचरेतसिंसिध्यत्याश्वसंमोहाभुसत्वःशिलाधसा/२५/ननदस्त नयापश्येदृश्यमान विनश्यनि असक्तचिनाविरमेदिहामुत्रपिंकीर्षितामायदेतदात्मनिजगन्ननोवाक्प्राणसंहना सर्वमायतितकेगस्वच्छ। स्त्पत्काननस्मरेत्||२७||ज्ञाननिष्ठोविरकोवामंद्रकोवानपक्षका/सलिंगानाश्रमास्सेरताचरेदविधिगोचरः)रणा, यामात्रमानुतकणस्वादिष्टातेनत्यत्कारखछात्मनिटसनूघुनतन्नस्मरन्नचिनयता एवंबद्दकदिधमानुकापरमहंसधानाहाझान राम।। नितिसादामःबहुविरक्तामुमुक्षसंन्योननिछावामोक्षप्यनपेक्षामकोवासलिंगानत्रिदंडादिसहिनानाश्रमानूधर्मस्तकातेदासक्तिसकाय ७७॥ थाचिनधर्मचरेदित्यर्थगपुनरत्यतत्यागवाविवक्षिनःपुनधर्मविधानान्॥प्रक्रियस्योनराध्यायवक्ष्यमागत्वाचातर्हिपूर्वस्मात्कावित्रोषस्त माहाविधिगीचरविधिकिरोनस्यादिनिएलदेवस्फटीकरिष्यामानाचमाचमानस्नानंनतुचदिनयाहोदित्यादिना रन श्रीरामराम