पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१५५

या पानाचे मुद्रितशोधन झालेले नाही

कचरेजदाहाबुधःविवेकवानपिबालकवन्मानावमान विवेकन्याकुशलःनिपुगोपिजडवतूफिलानुसंधानाभावना विद्वानू पंडितोपिउन्मानव नलोकरंजना भावनानेगमावेदार्थनिछोपिगोचर्यो अनियंताचारमिवा२९ वेदवादरत कर्मकाड्याव्यानादिनिधाहतुक केवलत निःशक्षु कवादनिःप्रयोजनगोट्यायोविवादस्तस्मिन् ३० अतिवादानूदुरुक्कानि ३१ आमदृष्टयातावहरकारणनास्तीत्युक्तीएकरवेतिदेहट्यापिना बुधाबालकवकीडेत्कुबालो.जेवचरेत् । वेदेदुन्मानवहिवानू गोचनिगमश्चरेता २९) वेदवादरतोनस्यान्न्पाखंडीनह. तुकशुष्कवादविवादनकंचित्पक्षसमाचरेत् ३१/नोहिजेतजनाद्वीरोजनचाहेजेयेन्नता अतिवादी स्तिनिक्षतनावमन्य है। तकंचना देहमुद्दिश्य पशुवरंकुन्निनचित),३१एकएव परोद्यात्माभूतेष्वात्मन्यवस्पिनीयदुरुपात्रेषुभूतान्य कामकानिचे॥ ३२॥ अलब्ध्वानविषीदतकालेकाललानं क्वचित लब्ध्वानेष्येष्ट्र निमार्नुभयदैवतंत्रित।।३३ा आही रार्थसमीहेत उक्ततस्राणाधारणतत्वविमृश्यततेन तद्विज्ञायविमुच्यते।शायदृच्छयापपन्नान्नमद्याछुटमुतापरते थावासस्थाशय्यांप्राप्तिप्रानभनेन्मुनिः।।३५॥ स्तीत्याहाभूतानिचदेहाअविकारणापेोकात्मकानि। शादैवतंत्रिदैवाधीनंयतः २३ अलेतहिक्षितीप्रयत्नेनापितत्राह॥आहारमा नार्थसमीहे नेवायतस्तस्यप्राणधारणेमसम्यककथाननाताधारणेन तत्वे विचार्येने किंतेनापिनंदाहीतहिनायेति॥ ३४ तही कामवान्नादिकमयाह्यमेवकै नैवमुक्तिमित्याहयछ्यति ॥३५॥श्रीरामरामरघुनंदन रामराम॥श्रीरामरामनारएभवरामराम।।