पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१६१

या पानाचे मुद्रितशोधन झालेले नाही

एकनसर्वकार्याणामनुगतिकार्याणांकारगास्थगसलेचोपपादयनि साइनानवयदिनकदाविदनीछोजगदित्यादिमननतेषांक्षावानामुत्पत्साद योनस्ताहिकारतस्यैकस्यानावादेकात्मता मिथ्यात्वचनस्यात्।अंतस्तेषामुत्पत्यादीसाधयति। रिछतीतित्रिगुणात्मनोसावयवानोमित्या विमताभावोउत्पत्पादिमंतःसावयवत्वावधादिवाद निपश्यत ततआदात्नावते परिगामानरोष तोचकारणत्वेन मध्ये चाश्रयत्वेना सज्यात्मज्य कार्याकार्यनिरंपनियरियाद गछेतातलनिसकामेतेषाप्रलये चयदेवशिष्येततदेवसदितिपश्यदित्यर्थः। विराग्यमाह। श्रुति स्थित्युत्पत्यप्पयान्पश्यद्रावानांत्रिगुणात्मनो बादावनेच मध्येचसज्याराज्ययदवियात पुनस्तानिसकामयशिष्यतनदेवसत् १६ श्रुतिःप्रत्यक्षमेनिय मनुमान चतुरयाप्रमाणेष्वनवस्थानादिकल्पात्मविरज्यकर्मणोपरिणामित्वादाविरियाद मंगल विप श्चिन्नश्वपश्येष्टमेपिटवावासतियोगेः पुरैवोकप्रीयमाएगयनेनधोपुनश्यकथयिष्यामिमनके कारणेपाश्रीराम रिनिदायो अतिनानास्तिकिंचनेत्यादि।प्रत्यक्षपटादिकायुतत्वादिष्यनिरकेगनश्यन चैतन्यव्यतिरकणचनकिंचिदृश्यतइतिाएनियम हाजनप्रतिक्षिा अनुमान विमन मिथ्यादृश्यत्वात श्वाक्तरजतवदित्यादिएवंषमागाचतुश्य एतेष्ववनस्छांनानाधितत्वात्सएवंसवानुगत सत्यमात्मतत्वपश्यविकल्पस्यूमिथ्यात्यातना विरज्यतेविर काभवतीत्यर्थः पाकिंचावही करोगादिसखायादेपिविरज्यतेत्याह। कर्मणामिनाया विरियाद ललोकपर्यनअदृष्टमपिसूखंअमंगलदुरवरुपनश्वर चपश्येतानियोगसंकारणमाह भनियोगःपूर्व मुनरवतथापितस्मिन्प्रीतिप्राप्नुवनेतुभ्यंपुनर श्रकथयिष्यामिासा