पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१६२

या पानाचे मुद्रितशोधन झालेले नाही

मा०ए०) 1॥८॥ श्राश्रवणादरवश्वदितिसर्वत्रानुषज्यतामदनुकीर्तनश्रवणानंतरंमत्कथाव्यारव्यानमित्यर्थ॥२०॥२8/ अंगचेष्टालोकिकीकिया।वचसा लोकिकेनापिमहानांभीरणकथन॥२॥मदर्थमनजनार्थत विरोधिनार्थस्यपरित्याग भागस्यतत्साधनस्यचेदनादेःसरवस्यपुत्रोपला लनादेः इष्टादिवदिकंयकर्मनदपिमर्थनेभक्तःकारणमित्यर्थ।।२३/तनिःप्रेमलक्षएगासंजायते। अस्यमकस्पान्यःकोर्थःसाधनरूपः श्रद्धामृतकथायोमेशश्चन्मंदनुकीर्तनं परिनिठाचपूजायांततिभिःस्तवनममा २०/आदरंपरिचर्यायांस. वगिरभिवंदना मडकपूजाभ्यधिकासर्वभूतेषुमन्मतिः २४ामदर्थेष्वंगचेशचवसामडुगरणमय्यार्पण. चमनसःसर्वकामविवजैन।।२२ मदर्थ ईपेरियागोभोगस्यशरवस्यच । इदनंजमदर्थयन तपः/२३॥ एवधर्ममनुष्याणामुदवात्मनिवदिनामयिसंजायनेमक्तिकोन्योथेरियावविध्यते । २४) यदाम न्यर्पितंचिनशानसत्वोपबंहिताधिर्मशानंसवैराग्यमैश्वर्यं चाभिपद्यते।।२४॥ यदर्पितंतरिकल्पाइंट्रिय परि धावति।। रजस्वले चासन्निचिनविधिविपर्यय॥२५॥ ॥श्रीरामायनमः श्रीगोविंदायनमः॥ राम) साध्यापोवाडवशिष्यतेसवेपिस्वतएवलतीत्यर्थःथाकिंबहनाचिनमेवांनबीहनियमानर्थयोःकारा मित्याहीयदात्मनीकाना तिद्वाभ्यायदानात्मानमयीश्वरचिनर्पितंतदापूमान्धर्मादी ग्रामोनोव॥२५॥ तदेवव्यतिरेकेएगदृदयति यद्यदाधिनविकल्पदह बहादावापतसत्पारधावाननदाधिकरजस्वलमसनियंचभवति ततश्चविपर्ययंअधर्मादिक विधा२धाश्रारामरामरामरामरा