पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१६३

या पानाचे मुद्रितशोधन झालेले नाही

स्वाभिप्रेतानूधर्मादीनुव्याचटे॥धमोमदतिष्ठानतःसएप्रोक्त प्रलउकशास्त्र २०धमादीनांमहाजनप्रसिद्दानामन्यथाव्यारव्यात वाद्यमा दिष्वपिसरव्यानःश्वरसनावा किंचि लक्षण्यस्यादिनिभावनयोनहिवार्षनिज्ञास-पृछानायमनिपराम-२वा यमभ्यहितधनचकित परेनिर्वि धर्मामभक्तिहस्रोतोज्ञानं चकाम्पदर्शन। गुणन संगावराग्यमश्वर्यचाणिमादयः । ॥ उदवउवाच ॥ यम:कनिविधःप्रोक्तो नियमोवारिकवनिक-बामाकोदमाछकोनिनिक्षाशनिःप्रयो। २१किंदानं किंतपःोकसत्यमनमुच्यता करत्यांग कि धन तेरंकोयज्ञःका चदक्षिणा।।२९॥पुंसकिंचिद्दलेश्रीमानूनगोलाभश्चकेवावाकाविद्याही पराकाश्री सिर्वदुःरवमेवच ३० के पंडित कश्चमक पथाउत्पथश्चकाकरवर्गोनरक करिखकोबंधुत किंग्रह।।३१ कि आप कोदरिदोवाहपएको कईश्वराएतापवान्ममहिविपरीतांश्चसत्पते ॥३३॥श्रीभगवानुवाच।अहिंसासत्समस्तयमसंगोटीरसंचयः। आ स्तिक्यंबलंवर्यचमार्नस्छर्यक्षमोभयाशिवाजपस्तपोहोम-श्रद्धानियमदनी तीदिनपराथैहातुशिाचार्य सेवन ३emen द्यादीनांविशेषणं श्रीमउन ३१॥३१॥ प्रश्नानूएष्टार्थान् विपरीनानूअवशमादीन।शायमनियमानाह। अहिंसनित्रिभिः॥ अस्तयंम नसापिपास्वायहण। आस्तिक्यधर्म विश्वासःशीचबाधमाश्यतरचतिदयाएनहोवानियमाः।श्रद्धाधमदिर ३४ श्रीरामरामा