पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१६४

या पानाचे मुद्रितशोधन झालेले नाही

भा०९०) 11 उभयोः लोकयोस्मितास्तयमानियमावायदा। उसयोःप्रस्तनिवृनयोःमुमुक्षार्यमामुख्याःसकामस्यनियमाःमुख्याः स्मृताइत्यर्थः अवहेतुमाहाहियस्मॉदुपासिता सेविताःसंतःपुसांप्रयत्नानायथामिकामांनुसारेगमोक्षमभ्युदयंदुहतीति।३५/मुक्षोरुपादे यान शमादीनूहेयाश्चदुःखादीन्महाजनप्रसिद्धेश्यो विलक्षणानाहाशमइत्यादिनायावत्समाप्तिाएतेनैवतहिपरीताचामादयोप्यू नेयाशमोबुद्ध मन्त्रिष्टतानतुशांतिमा॥दमद्रियसंयमनन-चोरादिदमनीतिनिक्षाविहित दुःखस्यसमर्षःसहेननमाराको जिव्होपस्छ एनेयमाःसनियमाउअयोदिवास्मृताः पुंसामुपासिनास्तातयथाकामंदुहंनिहि।।३५/शमोमनियताबूटेमरंटियसं यमतिनिक्षादुरवसंमोजिव्हीपस्छजयोद्धतिः।।३५ादडन्यास:परदान कामयागस्तपःस्मत स्वभानविजय शौर्य सत्यचसमदीनापास्तचन्तावागणीकविभिःपरिकोनिता कमश्वसगमनीचत्यागःसन्यासउच्चनला॥॥ योर्जयोवेगधारणंधतिः। नत्वनुढेगमात्र ३ दंडोभूतदोहस्तस्यन्यासत्यागोदानंनधनार्पणं कामसाग भोगोपिक्षातपानलछादिश्च ॥राम ।। भावोवासनातस्य विजय प्रतिबंध-वायनविक्रानिः समेबलतस्यदीनमालोचनसत्यविषयत्वात्सपेन यथार्थभाषामात्रा न्यञ्चऋतमन्नासत्याधियाचवाकाएवंचक्तसत्ययोःस्फुटएवविकाक्रमप्राप्तत्यागयरियातुमादौततार्थभेदनशाचव्याचशेनस्या पिमलत्यागरूपत्वेतत्यागीदभेदप्रतीते कर्मममसंगमः अनासकिशोत्यागस्तसन्यासदानितयोरपदइत्यर्थः उवाश्रीरामायनमाला न