पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१६९

या पानाचे मुद्रितशोधन झालेले नाही

कर्मयोगिनोज्ञानभक्तिभूमिकारोह प्रकारमाह॥स्वधर्मस्छ नि।अनाशी:कामः अपलकामः।अन्यतनिषिद्धानरकयान हिदेधवाविहिता तिक्रमाहानिविदाचरणाद।अतःस्वधर्मस्छत्वोत्रिविक्षस्यवर्जनाञ्चनरकनयाति अफलेकामवानस्वर्गमपीत्यर्थः ।। किंतु अस्मिल्लाकैरिम नूदेह।अनघःनिषिद्धत्यागी। अतःश्रुचिःनिवनरागादिमल-विरक्त यह येतिकेवलज्ञानादपिपाक्केईलभतांद्योतयनि। ११ अनेनप्रकारेणी ज्ञानशक्तिसाधनत्वान्नरदेहं स्तोतिस्विर्गिणोपीति निरयिाइनिशांतत्वेनोक्तं ज्ञानमनिस्याज्ञानक्यो नभयेवगिनार किवारी/१२ स्वधर्मस्वायजन्य रनाशी कामउद्धव।नयानिस्वर्गनाकायद्यन्यन्नसमाच||९०/ अभिल्लकि वर्तमानःस्वधर्मस्शा नघःशुचिः। ज्ञान विशुद्धमानोतिमङ्गलवायहछया। स्वनिगोप्येतमिछतिलोक निरयिशास्तथा साधकं ज्ञानशक्तिभ्यामु प्रयतदसाधर्व शानिनर स्वर्गतिकांक्षन्नारकिंवा विचक्षणी नेमलोकंचकांक्षनदेहावेशाप्रमाद्यनिशिएनाहदान्पुराम सौरवायघटेतमा अप्रेमेतरदज्ञात्वाम_मप्यर्थ सिद्धिदा अतोन स्वर्गतिनकाक्षेत्॥नारकीमिनिदृष्टांतायदा।स्वर्गनरक्साधनकर्माणिनकुर्यादित्यर्थः। अस्यानिश्रेष्ठत्वात्पुनरपिमनुष्याभवे यमित्यापनकाक्षेत्।यतोदहावेशातदेहासन्यास्वार्थप्रमाद्यातिअवधानभन्योमेवान। १३ अपितुएतद्दे हे साधकमिनिविदास्तश्चार्यसिद्धि दमपिमरीज्ञात्वाप्रमनः अनलसःसन्मयो पूर्वमेवमोक्षायघटेतयले कुयन्ति श्रीरामरामरामरामरामरामरामरामरामरामराम।