पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१७१

या पानाचे मुद्रितशोधन झालेले नाही

ननुनहियथापूर्वमेवस्यानबाहामनोगतिनतु विसजेन्नापेक्षता किंवमनःसनुआत्मवशेनयेताआत्मानलक्षयेदित्यर्थः अनुरोधमा सोतस्तीनिाएषयलमा एमिनसःसयह परमेश्वरोयोगतत्साधनत्वाइपचारेगारमनं यथा दातस्येदमनीयस्यार्वतोऽश्वस्यह दयजत्वस्वाभिप्रायेगनिमन्छिन्अपक्षमा श्वधारक प्रमथ किचिनंहनिमन्वन्ततदारजनातत्वैवगछनिननपेक्षततदित्यर्थः २१४एवमीशहशीहत्यस्यमनमीत्यतनश्चल्यापायानाहासरियनेतित्रिभिःसारयननत्वविवेकेनेसर्वभावानीमहदादिदेहातानीमनुलामतः भनोगतिनविसजेलिनागजितेंद्रियः सत्वसंपन्नयाबुद्ध्यामनात्मवनांनयेत।२७ एपपरमायोगोमनसःसंग्रहः स्मताहृदयज्ञत्वमान्वछन्नदातस्यावतायथा २५सारयनसर्वभावानांप्रतिलोमोनुलोमेतबाभवाध्ययावनुध्यायन्म मायावीसीदती शशानावएगास्यावरतत्यपुरुषस्याकदिनः मनस्त्यजानिदोरायचिंतितस्याऽनचिंतया ममादि भिर्योगपरान्वीक्षिक्यानविद्यया। ममचिौपासनाभिर्वा नान्युयोग्यस्मरेन्मनःनि जनमोक्षगवनवासुदेवाय नमः॥ प्रकृत्यादिक्रमेाभवप्रतिलोमतःपृथिव्यादिकमेगाप्पयंचान्वनुध्यायेत्प्रसीदति निश्चले भवति। ततश्चामगापायिषु तेष्वधिनात्म दवनिासदविवेकापन्नसेसारेनिविएस्याताविरक्तस्यतनभ्वाक्कदिन गुरुपादालिोकस्य ततोगुरुपेदिष्टस्यैवविनितस्यपुनः पुनरहर्षि नयादोरायेदेहाद्यमिमानेत्येजति किंचायमादिभियोगमागआन्वीक्षिक्यापदार्थयशाधनेनमेमानिध्यानादिभिर्वा वाशब्देना स्वपक्षस्यस्थातव्यदर्शयनिएतेरुपायैयग्यिपरमात्मानेमनःस्मरतानान्यैःअतोन्यकुर्यादिपर्थः॥२४ानीरामरामरामरामरामराभरामराम।।