पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१७५

या पानाचे मुद्रितशोधन झालेले नाही

एकविशेक्रियाज्ञानशक्तिवधिकारिणी॥कामिनांद्रव्यदेवशादिगुणदोषाःप्रपंचिताः। तदेवंगदोषव्यवस्छार्थयोगत्रयमुळातचज्ञान क्तिसिद्धानांन किंचिदणदोषौसाधकानातुपथमतानिनकर्मनिटानायथाशक्तिनित्यनैमित्तिकै कर्मसत्तशोधकत्वादानदकरणान विद्धकरणेचतन्मलीमसकरात्वातदोषातन्त्रिवर्तकत्वाञ्चप्रायश्चिनगुणः विशदसत्वानांतुनाननिष्ठानांझानाभ्यासएक्शुद्धसत्वहे तुत्वाहणः। प्रतिनिधानापुनःश्रवेणकीर्तनादिभक्तिरेवगुण-तहिसर्वमुभयेषांदोषस्त्युक्त।इदानीयेतुन सिद्दानापिसाधकाकी ॥ ॥श्रीक्षगवानुवाच।।यए तान्मत्पथो हित्वाभतिज्ञानक्रियात्मकानोक्षदान्कामांश्चलैःप्राऐगर्जपंतःसंस निते। सास्वस्वेधिकारयानिष्ठीसगुण परिकीर्तितःविपर्ययेस्तदोवस्यादुमयोरेषनिश्चयः चितुकेवलकाम्यकर्मप्रधानाः तेषांसकल गुणदोषानूप्रपंचायष्यनू आदौतानतिबहिर्मुरवा निंदति।यएतानिति॥मपथ मडकमा गनिक्षदान छान चले अख्खिरै प्रादेहवायुभिारद्रियर्वजिने सेवमानामवंनिसेंसरनिनिखिलगादो पक्षान्नानॉयो । निःप्रामवंतीत्यर्थः। ननुतर्वकर्मभिः केचिदणदोषभाजः केचिन्नेतिकुतोवैषम्यतर्यग्निनांकेचितयने कैचिन्नेतिसंभव निताहास्चेस्वरनि आधिकारनेदनकल्पितोगुणदोषोनवरतनिष्ठावितिभावाश्रीरामरामरामरामरामरामरामरामरामरामराम।।