पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१७७

या पानाचे मुद्रितशोधन झालेले नाही

एवंगुएगदोषविषयपरिशोध्यतयोःश्रुध्यक्षुद्धिमूलत्वाछुध्यक्षुद्धीप्रपंचयतिहासारइत्यष्टमिः।देवानांमध्ये लठहरिएणरहितोऽभुचिः नवापिओबनण्याबाह्मणभक्तिशून्यात्युतम चिकृसारोपिलनमृगरासारश्रेझौय सापिसौवीर कीकटःसूवीरा सेत्त्या नहानूसौवीर-कीटोपिनुचिःनडुक्कीसवैपुण्यतमोदेशःसत्पाजयबलस्पतानि तार्जितोय कीकटःअगवेगकलिंगादिना असंहितासेमा जनादिश्रन्यःम्लेंछबूहुलावार रिण उखरंएकवद्भाव-तदक्षुचिस्तदन्यःश्रुधिरित्पादुक्रमवनिनिकालखंध्यदीदायनिकर्मएयरतिष्ट्र व्यसंपत्यायनाचारवाहादियःकर्मएप कमहि-सकालस्तस्मिन्कर्मणिगुगवान्ायत-यस्मिन् द्रयालामनवाराष्ट्रविप्लवा दिनाधाकर्मनिवर्न अटपसारोदेवानामब्रह्मण्योभुचितवेतामसारोप्यसौवीरकीकटासस्रुनरिणादाकर्मण्योगगवान्काले ट्यतःश्व तएववा। यनोनिवर्जनेकर्ममैदोषोऽकर्मकस्मता पदव्यस्यध्यश्वदीचद्रव्येगवचनेनेचा स्कारेयाथेकालनमहत्वाल्पतेयाथों II तयश्चमतकादोदशाहादिलक्षणोऽकर्मक कर्मानहम्मतःसकालादोषःअशुद्धइत्यर्थः ९वत्तबाबोयानानांद्रयागोश्रुध्यशुद्धीद वयित्तिाव्यस्येति चतुर्मियस्यवस्वादाव्यातायादिनाभुद्दिमूत्रादिनात्ववाहावंचनेनच मश्वद्धवतिसेदेहशुद्दाम पवार पावालणवचनेनश्रुद्धि-विपरीतनादिसिंस्कारेणोक्षणादिनोपुष्यदिःशुविधागादिनात्वशुद्धिःकालेनामघाद कयायवज्यतु यह मेवहि अकालेदारास्याननःशुद्धिर्विधीयतेदवाहादिनानवोदकादेःशुद्धिःविपरीतनानुदिापर्युषि तान्नादरचयिअंत्यजाद्युपहतानांतरागांधुदकानीमहत्वाल्पत्वाभ्यांश्रुध्य दीवाश्रीरामरामश्रीपश्रीरामरामराम ॥