पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१७८

या पानाचे मुद्रितशोधन झालेले नाही

मा०ए०॥ शक्याशक्यास्योपरागादिसूतकानादेवाकानूप्रत्यभुदि अशक्ताप्रनिश्रुदिनबालवृदातराणबुधाज्ञानेनपुत्रजन्नादौदशाहाहहिः। ज्ञानेनुश्रुदितनिभाशुद्धिासमध्योजीर्णमलवस्त्रांदे सम्प्रत्यभुद्धिरिशानभुदितत्रापिविशेषमाह।यदिलाएनेवव्यवच नादयोदयाशुद्धिदाराआत्मनेययकुर्वनिनवशावस्छानुसारतएवंयथायथावकुर्वनिनसर्वतानयाहि निर्णयएवदेओस्नानादिनाथु चिकुर्वनि।नतुचाराद्याकुलातथारोगादिव्यतिरिक्तवाद्यवस्छायामवकुर्वतिनबालघरोगाद्यवछायामिति तथाचस्पतिदेवांकालंता थात्मानंद्रव्यद्रव्यप्रयोजना उपपतिमवस्थाच ज्ञात्वाशी प्रकल्पयेदिति। दिव्यादिभिव्ययभुझिरित्युक्तंन्त्रवचनादिशुदिरेकरूपैका शक्याशक्तयाथवाबुयासमृध्याचयदात्मना/अकुर्वनिहियथादेशावस्छानुसारतः।।११।। धान्यदावस्छिनतणरिसतेजसचर्मएगी।कालवावनिमत्तायैपार्थिवानांयुतायुतेः१२॥ ट्रव्यतरक्तश्रुहिर्बहरूपतिनाप्रपंचयतिधान्येनिधान्यानांवायुनादारुलोकिक यह चमसादियज्ञपातस्यतोयाग्निश्यामित्युलोदके। नाअस्छिगजदतादि।रसास्तेलधुतादयातजसा सवदिय-नेवाअग्निनाशुद्दिा उनि वायुनावदितंतूनांतीयन(चर्मराम मनोयाश्यापार्थिवानाचरथ्याकर्दमघटेटकादीनायथायर्यकालादिभिःशुद्दिननापिकाकापजाद्युपधाततारतम्येनदेवाकालावंच्छा यनुसारगचएतैरन्पश्चयुतायुनर्मिलितैः केवलैश्याकालस्पयुनर्यहर्णयुतत्वंप्रदर्शनार्थ १२३ॐ नमोभगवते वामदेवायनमः ॥