पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१७९

या पानाचे मुद्रितशोधन झालेले नाही

अस्पृश्यस्यौनुद्धिमुस्तालोपविषयेप्याहायपीठपात्रवस्वादियेनतक्षणक्षाराम्लोदकादिनागंधेचलेपंचयपोहतित्यजतिस्वगतं मलं त्यका प्रहनिस्वमेवरुपभजनस्पतछौ चधिकं यावतात्तक्षगादिनाव्यपाहनि।तावननक्षणवरूपतयावनितावाने कर्तव्य मिष्यते'१२ एवंताव तूयश्रुदिककाइदानीकर्तश्रुदिमाहास्नाननि अवस्छाकोमारादिावीर्यवशक्ति संस्कारउपनयनादि कर्मशोचसध्योपासनादिीक्षा दिलक्षण आत्मनःसाह कारस्यक :एतःस्नानादिभिर्यथायथनन कार्यानुसारिणीभुद्धिाइयचक्षुधिर्नव्यवहारावर्था किंतुविहितक मार्थत्याह॥भुइति॥ द्विजरत्युपलक्षणभदादिरपि।।४॥मेत्रभुदिमाहासंदुरुमुखांद्यथावत्परिज्ञानमंत्रस्यभुद्धिशाकर्मभुद्धिमाह। अमेध्यलियोनगंधलपंसपोहनिमजतेप्रकृनितस्यतच्छी चंतावदिष्यते॥१॥स्नानदानतपोवछावीर्यसंस्कारक मभिःामस्मत्याचात्मनः बौद्धकर्माचरेहिनः मित्रस्योपरिज्ञानकर्मश्वहिर्मदर्पण धर्म पद्यतेपरिधर्मस्त । विपर्ययःविचिद्धगोपिदोषस्याहापापिविधिनागुणा गुणदोषार्थनियमस्तद्भिदामेवंबाधतेपाश्रीरामरोमराम ईश्वरार्पणकर्मणःशुदिधर्माद्यर्थश्रुध्यक्षुधीप्रपंचतःप्रदोपसहरति॥धर्मरति देवाकालव्यकर्तमंत्रकर्मभिम्वद्धिः दैर्धमप धनोएनेषांयोविपर्यय सोधर्म तदेतु रित्यर्थन।१५। अयचगुणदोषविभागोनवास्तवस्याह॥वचिदिति।आपदिप्रति यहोरगौप्यना पदिनिधिहत्वाद्दोषः परधर्म-परस्पगुणापिस्वस्यदोष-दोषोपिकूटबत्यागादिविरतार्नदोषः॥अपितु विधिबलेनगुण एवंयो यंगुणदोषयोरे कस्मिन्नेवार्थेनियमःगुणदोषार्थवायोनियमःनियमकंशास्त्रसनयोंदमेवबाधते १५ श्रीरामचंदायनमःश्रीराम।