पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१८१

या पानाचे मुद्रितशोधन झालेले नाही

नतुल्यत्वप्रपंचयनियर्थवक्षजीविकस्वयोजीवन्ततेसमूर्छिततुल्यः अतएवयाभस्त्रेवश्चसन्वर्नतसमृततुल्य अतःस्वार्थनावइत्यर्थः२ स्यस्वर्गादिपुलश्रवकूनःस्वार्थविनशस्त्राहायफलश्रुनिम्नश्रेयःपरमपुरुषार्थपरानभवतीत्यर्थः।किंताबहिमुवानान्यामा श्रयावांतपयले कर्मसरुच्युपादनमात्रयथाभषधीचनरुयुसादनांतथाहि पिबनिंब दास्यामिबोलतखेर सडकोन्॥पिक्मुत्तम निपलतावदेवतु॥शिश्वातवईतवत्सगुडूचाश्रयापिबीत २३ ननुकर्मको मोक्षस्यनामापिनभूयतेकतएवध्यारयायतेयथाश्रूत स्याघटनादित्याहा उत्पत्यनिदाभ्या। उत्सत्यास्वभावतएवकामखुपचादपुरापाषुआयुरिट्यबलदायादिषु।स्वजनेषुपूत्रादिंषानार्थी विधायकोनमात्मानंवेदनापरं।। वृक्षजीविकयाजीवस्त्रवयःश्वसन २२ फलश्रुतिरियंत्रणांनश्रेयोरोचनेपां श्रेयाधिवक्षयाप्रोकंयथाक्षषज्यराचन।।२३।उत्सत्यवाहकामधुशाणषुस्वजनषुचाआसामनसोमआत्मनोनदेष ननानविदुषःस्वार्थत्राम्यता वृजिनाध्वनि कथयुज्यात्युन स्तषुतीस्तमोविज्ञानोबा हनुषु परियाकनोटःरवहतः।तप्रतिपादनानुवादत्वेनाप्रामाण्यं वेदस्यस्यादिनिक्षावाश्या अनस्तान्मत्पन्स्विार्थपरमसरवमविदुषः। अनोनतान्प्रव्हीटतावदायबोधयिष्यनितदेवश्रेय इतिविश्वासतानित्यर्थः॥तानेवंतान्वृजिनाध्वनिकामवमनिदेवादियोनिषुचाम्य तानतःमुनस्लम वृक्षादियोनिविधानः॥पमुकामइति।आयुरिट्रियादिकामति चकथंपुनेस्लेवरकामेषुस्चयबुधावेदोयुज्यावर्तये॥ तथासत्यनाप्तःस्पादिनिभावना२५/नमोक्षगवनेवासदेवायनमः श्रीरामचंदायनमः॥श्रीरामरामरामाश्रीतलहश्रीराम राम।।