पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१८२

या पानाचे मुद्रितशोधन झालेले नाही

॥क्षाएका ॥९॥ कथं नहि कर्ममीमांसको फलपरतावदनिवेदस्यत्वाह एवमिनि व्यवसिनंवेदस्याभिप्रायाकुसमिनोअवांतरफलपरोचनयारम एगीयापरमपूलश्रुति वदनिकुतस्तबध्यत्तदोहोहियस्माइदंज्ञायासादयस्तथानक्दतीनिरिघुकुबुद्दी तोप्रपंचयतिकामिनरस्पभिः कामवाटपातनालब्धालझाकला अंतःपुष्येष्ववानापूलेषपरमफलबुद्धयः अतएवाग्रिमुग्धाः अमिसाध्यकमाभिनिवेशनलाई सातत्यमतानाधमताधूममागेतियेषांतास्वलाके ओत्मतत्वातथाश्रुतिःकश्चिद्धवाअस्माखाकालत्यामाना अयमहमस्मीनिकश्चित्वलोकेंनतिजानानिग्नि ग्धोवेधूमनोनरनिकोसोस्वलोकातमाहानानाहादस्छमात्मानमासला एवं व्यवसिनके चिदवितायकुबुद्धयः फलश्रुतिकसमितीनवेदनावदंतिहा कामिनःरुपएगलुब्धाःपुष्पषुफ लबुद्धयः॥अभिमुग्धाधूमनीता वलोकैनविदनिताजानतमामैगजाननिहादस्य यनः उक्थैवस्त्रिायमर्ट पोयानीहारचषगरीनेमेमनमविज्ञायपरोक्षविषकात्मकाः स्थापभूति हिंसनिहिंस्यतेप्रेसनस्कने २४॥ श्रीराम 'या काननुहादिस्छमहंकारास्यदंजान सेवसत्यैपरमात्मानंजाननीत्पाहायरति इदंजगद्योहंमनोन्यस्यक्षावातूयद्यतिरिक्तजगन्नास्तिानकु 1mपचतयनजगजीतनकुनीनजाननिहियस्मात उक्थकमैवंशस्वकथनीयंपशुहिंसासधिनेवायेषाने।अनः केवले असन पात्राएनपगरानीहारतमाननव्याप्तानि पियेंषंनियथासेनिहितमपिनजाननीततानथाचतिनिविदाथमाजजानात्य सुष्माकमनरबवानाहारैगपादनाजल्प्याचा सूपउंक्थशासश्चरेती निपावेदतात्पर्याज्ञानाञ्चान्यान्यजतीत्साहानेपरीक्षमस्फुटम मनम विज्ञायदेवादीन्यजनइत्युलरेणार