पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१८७

या पानाचे मुद्रितशोधन झालेले नाही

अनोयह त्यपिसाकल्पनखापतो येत्युतंअर्थतोपिलेयत्वमाहाकिमिनिाकर्मकांडेविधिवाक्य किं विधनादेवताकांउमंत्रवाक्यैकि माचप्रकाशयति ज्ञानकाउकिमद्यविकल्पयेता निषेधार्थमित्येवमस्याहृदयंतात्पर्यंमतूमनोन्यःकश्चिदपिनवेदाननुतहित्वमल पयाकथयाओमितिकथयनिामामेवयज्ञरूपंविधतामा वतनद्देवनारूपमभिधत्तानमनःपृथक्यश्चाकाचशादिपेचजाना नेस्मादार तस्मादात्मनःआकाशः संभूनःइत्यादिनाविकेल्प्यापोयनेतदप्यमेवनमनःपृथंगस्ति शाकुत इत्येपेक्षायासर्ववेदार्थसंक्षेपन के किंविधनेकिमाचशे किमनद्यविकल्पयेत।इत्यस्याहृदयलोकेनान्यामद्देदकश्यनामाविधनभिधनमाविकल्प्यापोह्यनेयह॥४२॥ एतावान् सर्ववेदार्थवादास्थायमाभिदोमायामात्रमन्धानपनि सिध्यप्रसीदनि शनिश्रीभागवते एका एकोनविंशोध्याय थयनिएतावानेवसवैषांवेदानामर्थः॥तमेवाहाशब्दावेदामांपरमार्थपमाश्रित्यभिदांमायामात्रमित्यनुद्यनहनानास्ति किंचूने नितमीप्रतिषिध्यप्रसीदतिनिउजव्यापारीभवति अयंभावःयथाकुरेयोरसःसएवंतहिस्तारभूतनांनाकावाखावपि नर्थवप्रणवस्ययोर्थः परमेश्वरःसएवनाहिस्तारभूनानासर्ववेदकाशारखानामपिसंगछतेनान्यति॥नित्यमरक्त स्वतःसर्ववेदह सर्व वेदवित्॥स्वपरज्ञानदातोयस्तैवदेगुरुमीश्च। एकादवोएकोनविंशोध्यायः ॥श्रीरामायनमः श्रीगोपीरमणाय