पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१८९

या पानाचे मुद्रितशोधन झालेले नाही

ननुयदिसर्वमपियुनं नहि कुनोविवादः यदिचमामेवादलंबनाकुनाहप्रतिविवादस्वाहातदिति हेतुंपनिच विवादमानानांमदीयादर निकमा शक्तयासत्वाद्याअंतःकरगति विशेषरुपएपरिगतारव हेतुरित्यर्थशनासाविवादे हेतुत्वपपादयतिायासामिनिायासाय निकरातक्षोभाइदतीपद विषयः विकल्पोंसदमासीतूजन करानविकल्पोवातन्मूलात एतेदेवव्यतिरेकैदृदयनिवामदमयोईई। क्यानस्भिन्सान विकल्पोप्यनिलीयनेतच विकल्पमनुवादःवशाम्पत्तीनिधिसैनिसर्व नियडकैतपंचयांना परस्परेनिहाभ्यो बन्योन्यस्मिन्ननु नतदेवंयथात्थत्वंयदहंवभिननथाएवं विवदताहेतुं वाकयोमेदुरत्यया५यासांव्यतिकरादासीदिकल्पावदनी पहं प्राप्ने वामदमप्यतिवादस्तमनुशाम्यतिवापरस्परानुप्रवेशोत्तत्वानापुरुषषभी पूर्वापर्यप्रसरयान यथावकु विवक्षिनापाएकस्मिन्नपिदृश्यतप्रविशनीनराणिचापूवस्मिन्वापरस्मिन्वातत्वेनवोनिसर्वानापावापर्यम नोमीवांप्रसंख्यानमभीसनो यथाविविक्रयङ्कगबही मोयुक्तिसंभवान् श्रीरामापनमः। प्रवेशाहकुर्यथाविवक्षिनानथापूर्वकारांअपरंपकार्यकार्यकारणभावनपसरव्यानभवति।यहापूर्वाअल्पसंख्याअपराअधिकासख्यानया भावापोवपियनन प्रसश्यानेगऐनमितिअनुप्रवेवांदवीयति एकमिन्नपीतिपूर्वस्मिन्कारागभूतनत्वकार्यतत्वानिरूपणभूविधान राघवत अपरास्माकार्यतत्वकारणतत्वान्यनुगतत्वेनविष्टानिघटेमृइंनानाविरोधसुपसे हरति अनोमीषीनखानापावापर्यतत्का रणकात्वपसरयानचन्यूनाधिकमेमीसनांवादिनामध्ययथायथाविवक्षयायहकेयस्येमुववर्ननेनिसर्वविविकनिश्चिनवयरहामा केन्यायनसर्वधयुक्त संभवात श्रीरामराम।