पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१९

या पानाचे मुद्रितशोधन झालेले नाही

ननूतलक्षीभागवतोमुलाकृतार्थःस्या किंबहुप्रश्नरनआहनानुनथइनि।संसारनापेर्नितरीनमोहनस्यूत्तापस्यभेषजहरिकथा मनरपंयुष्मदचाजुषमाणानानुतप्यामि॥शामायायास्वरूपूतोनिरुपणासभवाससादिकार्यहारेणानिमितमाहएसिरिनिभाय: पुरुष ययाशाक्त्याभूतानांपालाकारणभूत-एप्तिःस्वरर्मदाहकच्चावचानिन्नूला निससर्जएषामायानगवनरनिचरमश्लोकपाद स्यानिश्लोकमनुषंगः किमर्थससनीखमावासप्रसिदयविमिमीतप्रमिमी ने यउपानेसरवमानातस्यामनाजीवस्यूप्रेशयसि व्यायद्यारवांकास्नानाजीवानामावाप्रसिदयविषयभागायत्रासप्रसिड़येमाक्षायचत्यर्थगनातवेदस्तनाबुद्दीदियमनःप्राणा नानुतप्यजघन्यपहचाहरिकथाम।संसारनापनियतामर्त्यलतापमेषजार गरि सउवाचायूशिरतानि तात्मामहातेमहाभुजाससच्चिावचान्याधास्थमाचारमप्रासड़य आएवरशनितानिप्रविष्यवधाएंधादशधात्मानविभजनजुषत्तगुणान्नाला नजनानामस्व रमात्रार्थ चावार्थच सामने कल्पनायचेाना।३॥ एवंजीवापकरणार्थपंचधानुभिर्महाहन स्टशूनिस्तान्य तयामिरूपणप्रविधगएकधामभसादशधाबाहय डियरूपणापात्मानं विभजनगुणानतत्तंद्दिषयानजषतेजोषयतीत्यवः। यहातमात्मानप्रतियणाविभजनजषतीप्रीतीरित्यर्थ ॥४श्रीरामायनमःलामदेवाय नभ लिंक्षाय नमः