पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१९४

या पानाचे मुद्रितशोधन झालेले नाही

पक्षावा-अर्हसीत्युक्तिवतुमाहाहियस्मातूत्वतः त्वत्प्रसादादेवात्रज्ञानेप्रमोघःशश्चतकाक्तितःमायानः ननुश्च प्रकाशस्यासनःकथज्ञान ९७॥ माषाज्ञानप्रदानमोघेवामेमकिंश्योजनंतत्राहात्वमेवेतिरिवाविकाराविकारान्यानानात्वकत्वाभ्यासापेक्षप्रंकाचा निरपेक्षकांशाच्या चात्त्यदेवकुमोहाप्रलतिःपुरुषश्यति विकल्पोत्येतदएवाकुनइत्यपेक्षायामहतिशब्दातदेहादिसंघातस्यविकारित्वाहिकनावदीयति। एषतिदायााएपसर्ग:सूज्यन इनिसगैदिहादिसंघातवैकारिक विकारवान्।अबहेतुगराध्यतिकरात्मकायुपाक्षोभकृतः २९/मानात्वमाह। वनोज्ञान हिजीवानीपमोपतवाजिनः त्वमेवत्यात्ममायायागतिवत्यूनचापर/रगा श्रीभगवानुवाच ।। पल्लतिःपुरुषश्वनि विकल्परपुरुषषनाएषवकारिक-सगरिएणव्यतिकरा स्मकनामिमांगमायागमय्यनकधाविकल्पबुद्धीश्वगुणविधनाविकारिक विविधोऽध्या हममेकमथाधिदेवमधिारतमन्यता वापमापुरचरंपरस्परं सिध्यतिय स्वतः खे ॥ ममेनि विकल्पोदंतहदीश्चाअनेकधाप्रपेचयतिवैकारिकाजनकविकारवानपिस्वलनमागेातावत्रिविधः वैविध्यमेवाहाअध्या समिनिाएकरूपाखामोनिरूपाणियिनिक अंध्यात्मरूपंअधिनाअत्ररंधेचक गेलिकपवित्राकवपुःअशोधिदेवामानासापाराम ।। प्रकामानामाहापरस्परमिनिाचक्षषारूपंज्ञायते तदन्यथालेपपत्याचक्षस्तस्येन्यथानुपपत्यान्चाधिटाटेवनान्तश्वक्षes प्रवाजस्तनास्पज्ञानमित्यवमेननयंपरस्परेंसिध्यति अवरंधइति विशेषव्यावरीमाहादृष्टांतोपयोगितया।यतस्तविआकाचा केविनने मेड लामासंतुश्चत्तःसिध्यति ।