पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/१९६

या पानाचे मुद्रितशोधन झालेले नाही

BHए ॥९ ॥ सकुतीनिवर्नताआत्माज्ञानविलसित त्यात तत्वज्ञाननेत्याशयनाह।आत्मापरिज्ञानमयरनिनिनुकथमोहमयत्वविकल्पस्याहंकारस्यवा कैश्चित्सत्यत्वोगीकारोन्तत्राह विवादरनिा अभिदार्थ नियोविवादोश्यात्मापरिज्ञानमयरसन्यायदा विवादःसर्वाभिदार्थनिएवन तुवरक्तमात्रनिटीअनःपरस्परेयुक्तिभिरेवसदस्यनिशतत्वान्मोहमयत्व सिद्धमिनिननुयद्यहंकारोविकल्पश्यनास्तिर्कताहतन्निव लिप्रयासेननवाह॥व्यर्थोपिअर्थरहिनोपिस्वरूपाभूतान्मनोबहिर्मुरवानां नैवोपरमेनू प्रत्युत्तत्सतःकर्मभिरुञ्चनीचदेहेषुनेसेंसरती आमापरिज्ञानमयोविवादोद्यस्लिातिनास्तीनिभिदानियः सथापिनवापरमेनपंसोमनःपरावृत्तधियांव लोकात।उद्धवउवाचावनेःपरांवत्तधियःस्वतः कर्मभिःअभाउञ्चावचान्यथादेहानूरहनिविसर्जतिच ॥३॥ तन्ममारंपाहिगोविंदर्विभाव्यमनात्मभिःनियनत्रायशालाकै विदांसासंनिवंचिता श्रीभगवानु वाच॥ मनःकर्ममयन्यामिंद्रिय पंचभियुत लोकाल्लोपयात्यन्यआत्मातदनुवर्नता३६ श्रीरामराम निशातपश्चानात्वनइनिध्यापकस्यात्मनोदेहादेहांतरगमन अकर्नु कर्माणिनिसस्यजन्ममरणादीनिकथमि निभावस्थए। तद्विदामान्मंनिहियरमारामाययावचिनोमोहिनोनी३५ोलिंगवारीराध्यासेनसर्वेघटतरत्युतरमाह॥मनइति प्रधानत्वेन पंचमिार विनिर्देशान्येषामुपलक्षएार्थ॥देहाहानरंपनियाति। तनोन्यएवात्मा तन्नानुवर्नन। अहंकारेगानुगनि॥२५॥ श्रीरामरामरामा