पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२०१

या पानाचे मुद्रितशोधन झालेले नाही

उपाधिधर्माश्योपहिनेमासनस्सहानमाह यथामसेनिानीकास्तरवोधावेनश्वयथाहश्यनेजलेप्रतिबिंबिताबाचंचलावेनि।विधयग्राहगमन सापरिकल्पिताएक्तेषुलावण्यायोगुणाःनवस्तासंनि अनामनोनिबंधनएक्सेसारस्समिसयाहक गुएायादेवमासे नरयशनमाहावन नि। भागस्यापिमिथ्यालेशनद्वयमाहायथेति। यथना प्रसिद्धाःगमनारथधिया स्वमहशश्चधियो यथामषा एवमामना विषयानुभवसंसाराम यथामसापचलतातरवोपिलावा उषाधाम्पमाणनदृश्यनेभ्रमतीवरः॥४३यथामनारथधियो विषयानुभवाम्म यो। स्वपशवदाशाह नथासंसारणामुनः॥५५/अर्थविद्यमानपिसेस्टनिन निवतेत यायतों विषयानस्यस्वनेर नर्थागमायथा।५५/तस्मादुइवमास्वविषयानसदिदियाथामायण निर्मातं पश्यवैकल्पिकंश्चमवासिता वमानिनाउसडिप्रलब्धाउसूपिनाथवा नाडिनःसन्निरुडावास्यावापुरिदापितः शानियितामवितावाद धवप्रपितः॥श्रेयस्कामा गनालना-मानमुदरतावाश्रीपांसदवायनमः रामायनमः पारस पिकविसावाननुयदिमषानहि किंतनिनिधमेणतवाहअर्थहीनि। अत्यात्मनः॥५५/अनोभागाद्यमानकलव्यरत्याह। तस्मादिति चाडाखप्रतीकारायममपिपरित्यज्यपरनरनिटेनवभाव्यमित्याह । सिनरनिदाभ्यासिन्नवाक्षिप्तःनुन्नरतिवागलेला रोहतःपलब्धउपहसिना निहितः निलीवन विषयारुनःविचःसूत्रणाहीकताप्रपितःपरमेश्चर निष्ठातःप्राव्याविनापि। रुगन कडेप्रामापि निदाधैर्यमवलंब्यात्मनाबुध्यात्मानमुद्दोदित्यर्थः॥५वा श्रीरामायनम: हरयेनम रामवेडा