पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२०७

या पानाचे मुद्रितशोधन झालेले नाही

सोनगवारहाणेति दर्शिनानिसंनिप्रदायपुनश्चादा अन्यत्रयनिामद निचष्टीवंनिथूत्कारेगा लेनाणंपक्षियति॥२७॥३६क्षिपंतिनिई निनिदामवाहोएषधर्मध्वज:त्रिदेडलिंगोपजीवीबागलाकवचारशानदेवाः॥क्षीण विनइति महासारःअतिबलीगारदातयनिय यधीवायुमुचनिबबधुम्रवल निरुरुधु कारागृहादिषुहिजभुकसारिकादियथा॥३९|| भौतिकदुर्जनादित दैहिकज्वरादिनि मिनदैविकं शीतो प्रदायचपुनस्तानिदर्शितान्पार्सनेः अनंचनक्षसंपन्न जानस्यसरीनटेसूचयनिचपापियाहीवंसस्यनमः निराशायतवाचेवा चयनिताडयातनवक्तिचेत् तजयसपरवामिनःस्नायमिनिवादिनः वानिरवानंकेचिध्ये साबध्यतामिनिक्षिपत्येके वजानतएवधर्मध्वजः॥३वाक्षीणा विनयमावृतिमयहीवजनोसित बटोरकर हासारोधृतिमानगिरिराडिवा। मौनेनसाधंयत्यर्थबकवट निश्चयः॥३वाइयकेविसंत्यनमेकेदतियतिच तब बेधुनिरुऊधुर्यथाक्रीकै हिज॥३९॥ एवंसभौतिकडःखदैहिदैविकचयता सोनव्यमोसना दिलासंप्रासमबुध्यत॥ ४१)परिपतइमांगाथामिंगायतनराधमैः पानयनिस्वधर्मस्थोधतिमारछायसाविकीपल लादप्रभवदिदेवप्राप्त धर्मात्यातयहि परितोपिसाविकीनिमारछायवधर्मएव स्विछत्तदमावक्षमापोगाथामगायनासाविकी नापत्याययाधारयतमनःप्रादियात्रियाःगयणेनाव्यभिचारिएयाधतिःसापार्थसात्विकोतिस्मतेवामारामरामरामरामरामा