पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२१०

या पानाचे मुद्रितशोधन झालेले नाही

H०९ १०५५ तयाने प्रकारेणसंसारेश्चमनीत्साहादेहमिनि।मनोमात्रपरिकल्पितमिमस्वदेहमहमिति पुत्रादिदेहंचममेतिखीलत्सनमामिसंसारे ४२|| देवमनसएवरेवदुःखकारणत्वमुपपाबूदानीजनादीनाषएएाभकारणत्वंप्रयंचयति।जनारत्वनिषद्धिः अत्रचास्मिन्नपिपक्षेआत्मनःकिं न चितामखेड-खकर्मत्वेतक त्वचत्यर्थः कुतरत्यनआहाहीनिनिश्चिननामयोविकारयादेहयस्तितानत्वातानः अमूर्नस्याक्रियस्य चहननादिषुकर्मत्वकर्तत्वानुपपने तथापिदुरवमात्मपर्यवसाय्येवेतिचेतूएवमपिपरमात्मने उभयत्राप्येकत्वान्नकोपिविषयोतीनि देहंमनामावमिमंगृहीत्वाममाहमित्यधधियोमनुष्यााएषोहमन्यायमितिश्चमादरंतपारना मसित्रिम नि॥४२जनस्वतःमरखेडावयाश्चकिमात्मनूश्चात्रहिनीमयोस्तन्मजिव्हाक चिसदा निवदानस्तुहेहनायांकनमायकप्येत॥दुरवस्यहेतुर्यदिदेवतारेत किमात्मनस्तत्रविकारयोस्त नायदंगमंगेननिहन्यने कचिायतकस्म पुरुषस्वदेहे ॥५ स्वदृष्टांतेनदयति। जिव्हामिनि ५० यदिदेवनाअस्तनामतत्रापियक्षात्मनः किंयनोविकारयोविक्रियमाप्रयोदेवतयोलता हस्तेनमुवि राम भिहतेनेनवाहरतरत्तदभिमानिनावेन्हिीदयोरेवनन् नित्वविक्रियस्थान हंकारस्यचात्मनः देवनानांचसर्वदेहेष्ववेदान्त्रकोपविषयोस्तीति । स्वदेहदृशंतनाहायन्यदार्गदेवनाधिष्ठानहस्तमखादि अतएवपूर्वदेवतानधिष्ठानरूपधादिकारदतादोहरण।५१ श्रीरामायनमः।