पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२११

या पानाचे मुद्रितशोधन झालेले नाही

आत्मनःसड खाद्याकारपरिणामअनसएवहातुर्यदिस्यान्तवनस्मिन्पले अन्य कर्माद किनकिंचिदन्याभवनि यस्मादित्यर्थःयतो निनाव स्वसॉवःसनन्चालनमथापरिणामाउन्यूनिमित्तताभवस्यतास्तिकापविषयनि-वनवाहानहीनि यात्मयनिरिक्तनास्येवयदिस्या दस्तीतिपनीयतनर्हिनन्मृषवादःकरमाइनाकुध्यायतीनास्तिनिमिननस खंडविचे सर्थः ५२ ग्रहपसेयजस्यात्मनःाियनःजन्य नरतिजनादेव स्तस्पेबजन्मलग्नापक्षयाद्वादशाएमादिराशिस्वास्नसूखडखयोनि मिनभवेति किंवा तरिटेलसाय गरस्या आत्मायदिस्यात्सरबदुःखहनु:किमन्यतस्तव निजःस्वभावानात्मनोन्यद्यदितन्मधारयाकुनकस्मान्नसतनावर यहानिमिनमुरबदुःखयोलिमात्मनोऽजस्यजनस्यनवाग्रहग्रहस्पववदानपाडाकु तकस्मैपुरुषवनोन्यवकर्मात हेतु सरवदुःखयोश्चकिमात्मनले हिजाजउलादहस्त्वचिसुरुषोयरूपर्णकुंध्येत कस्मेनहिकर्ममूलेंश्रीराम दाइदिहस्यादिमदापीगंवदनिदेवज्ञा ननुग्रहकाणादिछितस्यतथ्यागावरस्यपुरुषस्यग्रहगत वनुपीगनग्नात्पन्नदहनस्यामि मानाइवति।अनःपुरुषस्तनाग्रहाहाच्चान्याकस्मध्यसशकमहेतुश्चदारखत्यस्तयापगमःमैवनास्तिकुनलस्यहेवलेमिनिात दाह हियस्मात्त कर्मएक स्थजराजरत्वसतिस्यादजिउवाहिकारितापपत्ते अजउलाञ्चहिनानुसंधानतःप्रतिसंभावना अचिनाजोर हवनस्लत्यप्रति संभवतिापुरुषकरूप:शुद्धज्ञानस्वरूपातकरमध्यगायनःसरबदुखियोर्मूलभूतंकवनातीनि।।४।।