पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२१३

या पानाचे मुद्रितशोधन झालेले नाही

मित्रादासीन रिपक्सवपिन्संसारस्तममःअज्ञानतःआमनोमनसोविश्वममावशनम्नतालिक इत्यर्थः५१ उदहसहनोपायमुपसंह रतिनिस्मादिति मनोनिग्रहाशक्तोपेतवादिनिष्टस्तफल प्राप्नोनीत्साहायरति सखदुवादिभिः। भिक्षगीनूमिवकृत्वा भाकचिनगन हरिः मोह निनिहाभानि परमानंदरूपेतःJएकादशैत्रयोविवागावत चिोनसायनमनोमोहोनिवार्य आम नःसंभावानामागमापायचितया स्वपदहशनानामहत्वायसयमचिनस्यालापुनःसॉरव्यमबाहानते।अहितीयात्यमार १. सरवदःवप्रदानान्यःपुरुषस्थात्मविश्नमामिवीदासीनरपकःसंसारतमसःकता) तस्मा सवात्म नानात नियहागमनाधियामय्यावशितयायुक्तएतावान्यागसंग्रहास्यप्ताभिक्षणाशी तांबले निवासमाहितःगधारयन्त्रावयनूश्टवन्हुँदैनवाभिभूयते॥६इनिश्रीभागवतमहापुरगएकाद शरकंधेत्रयाविशाध्यायः॥२॥ अथले संप्रवक्ष्यामिसाश्यपूवैविनिश्चित यहि लायपुमानावाज बाइकल्पितश्नमा आसी श्रीभगवानुवाचदानमयोप्यर्थएकमेवादिकालपन॥॥॥ सिनोमाययापहनि पुरुषद्वारासहितमुदेनिापुनस्तवलीयनरत्यनुसंधानस्यद्वहश्चमानिवर्नतशनिवक्तं सांयंप्रस्ताति।अथेनि॥पू कपिलादिमि विनिश्चित वैकल्पिकॅपदनिमिनश्चममरवदुःखादिरूपं अथावाब्दकास्न्यज्ञानंहशतनदृश्य कस्नाप्यर्थयात्र कल्पित विकल्पभून्यमेवमेवबलत्यक्लीनमासीदित्यर्थः॥श्रीरामेरामरामा रामराम। ॥ रामराम राम