पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२१५

या पानाचे मुद्रितशोधन झालेले नाही

यतस्तन्मात्रादीनांकारणंमनःशबनदेवानामपलस।चिदचिन्मयचिदाभासव्यानलाइभयग्रंथिरूपरनिराजीवापाधिलंदर्शिनीयद्यपि॥ नस्मादाएतस्मादात्मनाकाबा संभलस्त्याटिझतेरन्नमयहिसौम्यूमनरसारितेश्च प्रथमततानिजायतेनेभ्यशाप-चीकम्यःप्राणादिकमेण समश्यात्मकलिंगशरीपेचीकृतेभ्यश्वबझाउनस्मिन्चराजस्तदनयामीलीलावियह क्षिीराधिशायीश्रीनारायणःनन्नामिपावरानस्यभागा थविग्रहश्चतुराननः नतोयथावसरमन्यषांजीवानामाविशावरनित्रक्रियानिथापिचिताभिव्यक्तिपूर्वकोहंकारस्ततामादियादिव्यवहारस्वतार नामहदादिक्रमएस्सशिरुच्यते तथा वाक्तं मल्लाह विस्फुलिंगाद्या स्टरियोचोदिनान्यथा उपाय सोवनारायनातिनदः कथं चनेनिशतस्माधिविधा वैकारिकस्तेजसश्चतामसत्पदं विहता तन्मावेडियमनसोकारए विदचिमाया अर्थस्नन्माचिकाजजनामसाहिंद्रियाणि वा निज साहवतावासम्मकालाचवकलाना मयासंवादिताभावा सर्वसंहत्यकारिए। अंडमुसादयामासापयान्नुमतमानस्मि नहंसमभवमंसलिलसंस्थितोममनाभ्यामहसद्मविश्वारस्य नचात्मनः॥१०) ।। त्रिविधप्रपंचासनिंदर्शयति अर्थनितिन्मात्रिकालवालादिनन्माच कारणातूनामसानद्दारार्थी महातरूपाजभर स्वभावलात्॥इंद्रियाणिदशनेजसावराजसास्तषांप्रहनिस्वभावलात् विस्तात्सालिकाद्देवा:दिनार्कचामावर MAICTERनाक-नाचिन्हिी द्रोपमित्रका न्यू इवत्याकाशा राधान्मनश्वनषाप्रकाका स्वक्षावति ॥८॥ममराजोल्यो मिणाशासलिलसस्चितिमेस्यतत्सलिलसंस्फिनितस्मिनमलि लसछितावडेनीनारायणरूपालीलाविग्रहणसेमभवस्छितइत्यर्थः॥विश्वाव्यलोककारणलंगनवात्मवाचनराननपीगगि हायुनतसजएतस्मिन्याविनइत्यर्थः॥१०॥ श्रीरामायनमा रामचडापनमा-गोविंदायनमाशा "