पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२१७

या पानाचे मुद्रितशोधन झालेले नाही

इदानीकार्यश्यकारणात्मतांद यति यस्यकार्यस्ययादिःकारणंअंतःलयस्वानंचतस्यमध्यमध्यावलापि।सएखवैप्रसिदभ्सवर्णादि घुअतएवाध्यभिचारित्वात्सएक्सन्नेतरबलेतहिमिथ्याभूतकार्यससातवाहाविकार नितिजसा कटककुंउलादयःवपार्थिवा घटेबारावा दयश्यतिनन्नवत हिस्वकार्यप्रतिमहदादीनामप्याथेतरूपत्वात्सत्वंस्योतूतवाहायदिनिायट्रपमुपादायउपादानकारगनयाचील त्यश्वःकारणसामहदादिवि-परंअहंकारोदिकमावविकुरुतेसृजनिायथापिंडोमंदसुपादायखयेनिमिनभूनोधठसजनितइत्सएक्स यस्तयत्यादिरंतश्वसवैमध्यंतस्पसमाविकारोव्यवहाराोयथानजसयार्थिवायुद्धपादायस्तभावोविकुरुतेपर ॥ अदिरतोयदायस्यतत्सत्पमभिधीयते॥१०॥प्रकृतिर्यस्योपादानमाधास्पुरुषपर सनोभिव्यकःकालोबानविनयवहाना नितिपूर्वस्यानुषंगाकतर्हिमृत्तिके त्यसत्य मित्यादिश्रुतिस्तत्राहाआदिरिनि । यद्यदायस्यादिरंतश्चविवक्षनेतदानससमित्यभिधीयते शुखापरेमकारणस्यात्मनःसत्यत्वविवक्षयेत्यर्थः।१७ ननुतथापिपहनिमहापुरुषकालानामकार्यभूतानाभिन्नत्वात् कथमदिनीयतान बाह॥प्रलतिरिनि अस्यसताकार्यस्योपादानयापहाति-प्रसिहायश्यनस्याांधार अधिद्यातापर-सुरुषायश्चगुपक्षोनी भिव्यजकाकाल स्नात्रनय वनस्पोहमवनतुएथ प्रहते वक्तित्वात् पुरुषकालयोरवस्थास्यत्वात्।। १-नाश्रीरामायनमाश्रीगुरुदेवाय नमःश्रीराम।।