पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२१८

या पानाचे मुद्रितशोधन झालेले नाही

॥भा०००) ॥१०२।। एवंतावकालत्रयेव्यभिचारित्वात बलवसत्यमिनिकुंतस्यसटिकारात्वेनादौसत्वमुक्तामध्येपिनस्यैवसत्वमुपपायांतेश्वधित्वेनसत्वे दयिष्यन्सर्गप्रवाहस्सायारिखतेवधीमाह॥सर्गर्शनामहान्बहुल पौर्वापर्यणपिपौत्रादिरूपेण नित्यशःअविछेदनाकिमर्थप्रवन तदाह। तर गुणेषुदेहेषुविविधनयासज्यनरनिरागोविसौजीव-तदर्थःतद्रोगप्रयोजनःविपर्यनंप्रवर्नतेयावनिक नेरंतःसोपिकिमवधिस्तदोहे। यावदीक्षणेपरमेश्वरस्यनावतू॥१४ाप्रलयनिरुपयनि विराट वनामयाकालात्मनासांद्यमानः व्याप्यमान-लोकानामहरहाकल्यासारप्रल या कल्पतेयस्मिंस्तांन्वास्वास्मिन्विकल्पयतीनिनथागसतथाभूतोपिपंचत्वर पायविशेषायवितागायकल्पतेयोग्योसवेनियंचानाभूताना सर्गःप्रवर्नतेतावत्पौर्वापयानित्यागमहानगणविसर्थ स्वित्यतायावदीक्षणविराएमयासाद्यमानोलोककल्पविकल्प का पचवायावशषायकल्पतझुनःसहाअन्नपलीयनेमय॑मन्नधानासलीयते॥धनाभूमीप्रलीयनेभूमिगंधेप्रलीयते॥१॥ मैक्यरूपरतवायथभावापत्यानश्यनीत्यर्थः वातवनस्माद्वाएतस्मादात्मनाकाधाःसंभूत वाकाशहायुःवायोरमिःअमेरापःअ बारामा यापृथिवीथिव्याः श्रोषधयः आषधिभ्योऽन्नयनात्पुरुषइतिश्रुत्युक्त सटिकमप्राणिलाभ्यनप्रलयमाहॉश्रन्नतिमिर्पगरीय ॥१०॥ नेपचितं तस्मिन्नन्ने शतधषीयामनावृषोक्षीसतितत्रेलीयतइत्यर्थःोन्नधानसिबीजमानावशेषतवतीत्यर्थः॥धानामा वानप्रराहतीत्यर्थः भूमिर्गधसवनकादित्यवोषितासंकर्षयमखानिनादग्याचसतातसूक्ष्मरूपगंधमात्रावशेषाभवाताश्राराम