पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२२४

या पानाचे मुद्रितशोधन झालेले नाही

भाएकी ॥१२॥ यदा सर्वकर्मतालमा हर्टजयेशमी विवेकभंशकालयंत्रावरणात्मकाजश्रनुयामात्मक अनोमूढत्वाबछोकमाहहिंसामिालयला नियाजस्खाद्यमामाचनकवलमाशयायुज्यतेनिइसव्याजननिपागलपात्मकत्वमेवनिडाशययोवाकिंचा।पदाचिनंपसीदनस्व छावनानिनिरुपपत्तिःगतनदामसदमदुपलब्धिमछानसत्वमुडिकावादापेक्षायदाक्रिययापुन विकुंव विकारंजामवन्त्राधीवाना। यदाजयेइजेससंतमामूटलयेजयुज्यतशोकमाहाम्यानिइयाहिंसयाशया॥१५॥ यदा चितंघसीदत रेडियाणीच निति दहेभयमनासंगनेत्सर्वविदिमपदे धाविकुर्वन्क्रियया चाधीनिरनिश्च चेतसा गावास्वास्थ्यमनाभोतंजएनै निशामयासीदाचिनविलीये नचनसे ग्रहणक्षम मनोनयेत मोगलानिस्तमस्तदुपधारया॥१०॥ श्रीरामायनमः श्री राम) नासमंताहिसिनाधीर्यस्यसचिनसोबुद्दीडियायानितिरनुपरतिगात्राणिकर्मदिणितेषामस्वास्थ्यविकाराधिक्यामनावाने चल रजड़क निशामयजानीहि ।।१शायदासीदलिरोभतसग्रहणेचिदाकारपरिएपमेअसमंसाचित विलीयनमनोपिसंकल्पा मनरलीनतमोज्ञानग्लानविषादश्वनिननदानमउत्कट उधारयविहि॥१७॥श्रींनासुदेवायनमारामायनमः ॥१२॥