पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२३०

या पानाचे मुद्रितशोधन झालेले नाही

भादेवाहानाहमिनि अभिनिमुन मयिरममाअस्तंगतः अभ्युदितावासूर्यति। अमुयाउर्वश्यावचिनःबतरवदाउतपिवर्षपूगा |१४५ शासपिगलान्य हानिनवेदेनिहायेनममोहना मादेहःक्रीमृगवदंधीनाशननुगयकुपिनायाअनुनयार्थमधीनतायुक्वेस त्यनचनदस्तीत्याहा सपरिखदराज्यादिसाहनइश्वर चक्रवर्निनंतणमिवत्यक्तायांनीमन्नगर्मअनुगनोरिमा १०॥ किंचाममप्रतावा नाहं वेदाभिनिर्मुक्त-सूोवाभ्युदितोमया।मुषितोवर्षपूगाएांबताहानिगतान्पुनाताअहोमेआत्मसंमोहोये मात्मायोपिनांशतःक्रीडामृगश्चक्रवरिनरदेवशिरवामणिमासपरिषदमात्मानं हित्वातणमिवेश्वरीयानीस्त्रिय चावेगमनग्नउन्मजवदन्॥९वा कुतस्तस्यानुभावास्यानेजर्दशत्वमेववा योवगछस्त्रियेयातिारतरवसादतारित ११॥ किंविद्ययाकिंतपसा किंत्यागनश्रुतेनवाकिंविविक्तनमानेन स्त्रीभिर्यस्यमनोहस्तं १२ स्वार्थस्याकोविदंधिनामू खपडितमानिनीयोहमीश्वरनांप्राप्यस्त्री गिरिवरवन्जितः १३सिवतोवर्षगानमै उर्वश्याअधरासवं नवप्नाआम भूःकामोवन्हि राहुतिभिर्यथा। १४) गरामा उभिमानावृथैवेत्याहेकैतरतरपमेनेजोबलंवरोयथापादयोडितोपिखरीमनुगछतितइत्र वतस्यसर्वसाधनव्यर्थमित्याहा कामान त्यागनसन्यासनाविधिकैनै कानसेवयासमोनेनवाशियमेन श्याअनुतनःसन्नात्मान मिंद तिहोत्या स्वार्थस्याताअकाNि देअज्ञानारगौरवरवनांगौरिव वरवेनिशाधरांसवैसवमानस्यात्ममनसिजापुनः पुनवते।४॥श्रीरामराम ॥