पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२३१

या पानाचे मुद्रितशोधन झालेले नाही

एवमग्निनिर्वदोनिरूपित इदानींनस्यविवेकमाइदशशिरपुंथल्यनि।अयंभावः कर्मभिर्देवा निस्साहुखमवाप्नोस्मिाअनःपरमेश्वरमवा जयमिनि।।१५।। परमेश्वरप्रसादविनादेवरुपदिशदपि वेदवाक्यान्मोहोन निवर्ननश्त्याह।बाधिनस्यापिदयाउर्वश्यापिसूक्तनायनयथावच ननपुवामामथामापनसोमालारकासाअसिवासउतनु निरवैणानिसरव्यानिनिसालाहकाएंगहृदयान्यनाइत्यनेनार्वे श्चल्यापहने चिनमित्यादिनातस्याअपकारोनस्मनः । इदानीममेवाहमपराधस्त्याह॥किमनयति॥ नास्माकामिनार नयाकिमपंकने। पुंश्चल्यापहनचित्तकोन्चन्योमोविप्राणामारामश्वरमभगवंतमधोक्षजी१५४बोधितस्यापिदेव्यामसूतवाक्यनटुमे तुमनोगतामहामाहानापयायनिवासन किमतयानोपळवरज्वावासपेवेनसारजस्वरूपा विदुषोयाहयरनि नदियः।१७॥कार्यमलीमसःकायादोध्या धामको चिकाएगाःसोमनस्यांद्यायध्यासोविद्ययातः॥१८॥ नकिंचिदपि।यथारजस्वरूपाविषारजइःसःतस्यांसपेकल्पनया खिद्यतापिरज्वाकिमपिनापकतंतहतूायद्यस्माद्याहमवंततः सण्याजित दियत्वादपराधीत्यर्थ:१७॥ ननुनथापिसवसोगंध्यप्रेमादिगुगामाहमूल मित्याशेक्यनेपिस्वमति परिकल्पिनाएवत्याह।। चतुर्मिः॥ कायमिति।मलीमसनिमालिनःरुमनसाकुरूमानामिवगंधासौकुर्मायादि सोमनस्य।शासनमनोभावोवा ॥१८॥ श्रीरामरामजयराम श्रीगोविंदायनमः गोपालायनमः॥ रुष्ायनमः।हरयेनमा विवनमः।परमात्मनेनम)