पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२३४

या पानाचे मुद्रितशोधन झालेले नाही

भार निमज्योन्मजताउञ्चावचायोनिर्गछनां परमायनं परमाश्रयः/३/किंचायथान्नमेवप्राणाजीवनभहमेवयथाधारणं धर्मस्वयथा प्रेव्यपरलोकेविनानथासंतएव भवक्सिंसारपानाहिश्यनःपुंसः अर्णशरण ३३ किंचा संतश्चक्षषिसंगुणेनिगिज्ञानानिअिर्क पुनः सन्यास्थितोपिबहिः तदपोकमेवचरित्यर्थः ३४ अध्यायार्थसुपसंहाति। वैननरनिासूघुम्नोप्लावनोभावनप्रविश्स्यवीतासोती सावं प्राज्ञायस्यतस्यस्त्रीभावं प्राप्नस्यपुत्र वैतसेन-पुरुरवानएवमुक्कप्रकारेगावयालोकातूरखानादवलोकहानिःसाहातनो शानिमज्योन्मजगांधारभवाब्धोपरमायना संतोबलविदःशातानाहेदेवासमजना।।३|| अनंटिग्राविमा जानाधारणत्वहाधमा विननप्रित्यमतावाग्विायतीरणाश्मिासनादिशतिचक्षुपिबहिरक समस्थिरावता बाधवा-सेनःसनात्माहमवन ३४ वैनसेनस्तताप्येवमुवश्यालाकनि:स्पृहामुक्कसंगोमेहीमेतामात्याराम श्वचारह ३५ इतिश्रीभागवतमहापुराणेएकादशीस्कंधेपढुिंगाध्यायः॥ उवउवाच॥ क्रिया योगंसमोचश्वभवदाराधनप्रशायिस्मालीयेयंथानिसांवतासावर्षनषनाधार ससंगादपिहेतोर्मुकसंगःसन्नात्मारामाभूत्वायथेचचारेनि ३५ एकादबावहिवासभविशेत्रियायोगःसयश्चिनप्रसाद कैसवकामानिहतुवसाग-नाक-समासः रागाद्या कलाचनानांकनासंग्रादिसंभवदनिष्टष्टाचेनाममा CE व्यतात्रियायोगमिति।भवदाराधनरुपायस्मादितिकराणाधियानार्दिनासर्वकारकाएंानिमित्तत्वस्थावाचार कस्मिन् अधियानादीकेनप्रकारगतिप्रश्नायधि कारिण-सात्वताभको ।।११७॥