पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२३६

या पानाचे मुद्रितशोधन झालेले नाही

भावा ॥११॥ विसंध्योपासनादीनिकर्माणियावोदितानिसाकल्पनविहितानियस्यया निःसहमे पूजाकाबनवनानिपरित्यज्यसर्थशसम्पत्य रमेश्वरविषयएक्संकल्पोयस्यनथाभूतःसनु।कर्मपावनीकर्मनिहारी॥१॥ याचाहानाईसाईनाशिलशिलामयीलाहीसवर्णादि मयोलिप्यामञ्चदनादिमपी हदिपूजायोमनोमयीपकपण निश्त्यस्यामिनिषतिष्ठाप्रतिमेवाजीवस्यागवतामे दिशामहो प्रिनिष्ठ संध्योपास्यादिकर्माणिवेट्रेनाचादिनानिमजातै कल्पय सम्यक् संकल्प कर्मपावनी॥१३॥ शैलीदारुमयीलौहिलेल्या लव्याचसकती॥ मनामयीमणिमयीप्रनिमारविधास्मता। चलोवलनिदिविधाप्रनिहाजीवमंदि|१२/उदासावाह ननस्त स्थिरायामुइवाचन अस्छिरायो विकल्पस्यास्यडिले भवेयू स्नपनलविलेप्यायामन्यव परिमार्जन श्याइयःप्रसिदमद्यागःप्रनिमादिधमायिनः मकस्य चयथा लब्धं दिनविन वहि ॥१५॥ ॥ यागदान्यासनभगवन्मदिरंभक्तीति॥१२॥ अनिमातदनविशेषमाह॥साईनाउदासाविसर्जनस्चिरायाचनविकल्पः शाल ग्राम नकुर्यादा सेकनायोकुयोदयन्यत्रकुर्यादानवनिविलयायोमृन्मुयलेख्य व्यनिरिक्तायांअन्यत्र विलेयायालेव्यायाच परिमा जैनमेवाद्यमीसकामनि कामभदनविशेषमाहव्यरिति प्रकर्षणसिसोनिनजमायिनानिःकामस्य तस्य नुयथा लब्धपदनादिसर्वथानलभ्यतेनरहदिभावनभावनयोायझाहदिचन्मयागनदानावनमनामयेई व्यरित्यर्थ रामदाय रामा ॥११॥