पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२३७

या पानाचे मुद्रितशोधन झालेले नाही

अधिष्ठानोदेन प्रधानोपचारमाहासाईनास्नानानातत्वविन्यास यथास्वानमेगप्रधान देवतानांतनमंत्रःस्थापनं॥ आत्यहणे उप स्मानार्धादि सलिलादिमिस्तपैगोदिनायजना यासर्वसाधारण माहाश्रये निजामधिकारादिव्यवस्दा मुस्ताइदानीपूजाका रमाह।श्रुचिसितासीरता संभारा पूजासाधनानियेनसीप्रागर्दीयदों।प्रागैवसन संसारसनासीननवासीनःसन्पश्चात्सेंमारा - स्नानालंकरणप्रेटमर्चायामेवन्द्धव। रिलेन त्वविन्यासावन्हावाज्यपूर्तहतिः सूर्यचायणप्रेउंसलिलसलिला । दिभिः श्रेयापरप्रेमकनमेमवार्यपि गंधोधूपासुमनसोदीपोन्नाद्यचकिंयुनः सूर्यप्यानकोपहनने मेतो पायकल्पते वाचःसंभूत संक्षारःप्राग्दो काल्पनासनः आसीनःप्रारदर्चेिदईयाथसंमुखः। नाहन न्यासःरुजन्यासांमदचीयाणिनामजन कलाप्राक्षणीयंचयथावउपधारयेतू॥१९॥ वारंवारमुजिदित्यर्थः प्रायवउदवोवाध्यासीन अर्चायांतरिछायारसमुवउपविष्टासन्न अथनंतर गुवादिनम कारवयथोपदेवावस्मिन्छतेन्यासः तःमूळमंत्रगन्यासीयस्यां नाममा आमजेत निर्माल्यायपकर्यादिनाघोधयेताकल आक्षणकुमप्रक्षिीय प्रोक्षणार्थोदकपात्रमुपसाधयेता चंदनपुष्यादिभिःसंरकुर्यात् ॥ १९ रामराभरामरामरामरामरामरामराम।