पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२४८

या पानाचे मुद्रितशोधन झालेले नाही

MHT-एक २४॥ ननुयारकाव्यसंसारस्लूर्हिमुक्तिरपितस्यैवेनिसुनावहंकारावशेषःप्रसज्येतत्तवाहादिहेतिदेहापल्लिमानायस्यता अालेवनेषामंनाहि तोजीकाअतएवरगकर्ममयीमतिर्यस्यसः सरवनसूमोपाधिसिर्बहधेसूबादिशगीतसमारपरमेश्वराधीनः सर्वतोधावति। नानायंदापनिभावः॥१६ानदेवमहकाररुतबेधमुपपाधैदानीज्ञानेननन्निवत्तीमतिरित्याहनिमूलमितिावरक्ततामूलभून्यज्ञानतस्त भिीरूपःरूपिनंप्रकाशित ऐड्जालिकल्यमिनिवाकिंननदादमिनइ निॉमिनचादीनामयदो।मनचादिषुकियनइतिकर्मयकए। देहडियपारगमनाभिमानाजीवांतरात्मागुएराकर्ममनिः सर्वमहानिफरुधेवगीतासंसारआधावनिकाल्लेवः१६ अमूल मनबहुरूपरूपमूनावचःप्राणवारीरकमगतानासिनापासेनयासिन छियामनि विचरेदराशाज्ञानविवेकोनि गमनपश्चप्रत्यक्षमातद्यमथानुमान आद्यतयारस्ययदेव केवलकालश्चहेतुश्चनदेवमध्ये श्रीगाविद्ययनमः। गुरूपासन्यानिलिनज्ञानखनधिला।॥१७॥ तदेवज्ञानस्वरुपसाधन फले निरूपयति॥ज्ञान मिति विकाशानं साधनान्याहा। निगमावदःशानदासधर्म प्रत्यत्तस्वानुभएनिमुपदेशअनुमानतः॥फलमाह॥आयतयाभ्युदस्यजगतःमध्येपिनदेवो. ॥रुमा) लंग्रहितीयन तुजगदिनिर्दिनाकालकलयति प्रकाशयनिय नयाहेतुःकारणंचयत्तेदवाएतदुक्तं भवति यदस्यविश्वस्यकारणे प्रकाशकचहानामकमवतानन पृथगिति एवंनिश्चयपलोनिगमॉदिसाधनैर्जायनेयो विवेक स्नडान मिनि॥१नाथीराम