पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२५०

या पानाचे मुद्रितशोधन झालेले नाही

आएका ॥२५॥ एवंकालवयेण्यभिचारिणःसत्यत्वमुक्तंव्यक्किचारिणस्त्वत्सत्यतामाहानयदितिय कार्यपरताडसत्तनतवनिप्पञ्चपश्चान्नाशान्। मध्य तथानास्ति किंतुयपदेवामानकुतःयतः ययसरेएमन्यननतेप्रसिदंप्रकाशिचक्नदेवाकारणप्रकाशतावन्माचस्यान्न' पृथगितिमेमनीषाबुद्धिवाचारपतवं विकारोंनामधेयंमृनिकेत्यैवसत्यासिविल्दियादिने कारणकाशकंव्यतिरेकेाचका यस्यप्रकाश्यपचानुलभादितिभावः॥२१॥ एवंसामान्यतः कार्यकारणया:कारण प्रकाशकाभ्यामभेदमुपपाधवरक्तततउभयविवश्वक नयसुरस्ताइनयनपश्चान्मध्येचतन्नव्यपदेशमाहतंप्रसिद्धचपरेरायवनदेवनस्यादिनिमेमनीषा।२१) अविद्यमानो यवभासतेयावकारिकोराजसएषसर्गाबहावयज्योतिरोविनातिब्रोदियाथीत्मविकार चित्रका एवंस्फुटबलाविवेक हेतुमि परापवादनविशारदेन छित्वात्मसंदेहमुपारमतवानंद शेविलकामुकेभ्यः॥२३॥ ॥ ॥ प्रपंवस्यबाभदमाहाविद्यमानरनियोयंकारिक विकारसमूह सरप्रागविद्यमान राजसःसर्गःरजोदारेवाकार्यनतरत्ययः। अवमासतपिवह्मपकाश्यश्चेत्ययेगब्रह्मनुखयेखनः सिद्धनवकार्यमित्यर्थःगज्यानिश्वकाशक मिसर्थः श्रेत कारणदिद्रियाणिदार्था' सन्माचाणिचात्मामननदेवानामयुपलस।विकारा पंचक्षतानिएवब्रह्मेवमातीति॥॥उपसंहरनिाएवंनिगमनपा प्रत्यक्ष निद्यानुमानगास्कुटयया भवनिताबविवेकहे तुमिनोपरस्यदहादरपवादनात्मनिरासन्दाकीहशेनविशारदेन निपुणन गुरुएनिमिततेने निवाआत्मविषये संदेहछिलावानेसुशःसन्दविलेन्यःकामुकेम्प इंडियादिश्य उपारमेत निःसंगोत्सव।।।। राम। १२१॥