पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२५२

या पानाचे मुद्रितशोधन झालेले नाही

शा०ए०॥ मनवेदसम्यग्लानीनयथेश्माचरेदित्याहदाभ्यानथापालारएघुविषयेषूरजभराममनसाकषायइनिदर्निरासनामाहा एतटेवट तिनोपपायातायथेनिानणामामयोरोगअमाधुसम्यग्यथा।अपचषांयकर्मअपक्का अग्धाषायारागादयेस्तन्मलीन कमाणचयामस्ता अनएक्ससगसर्वत्रादिषुसजमानमन कुयोगिनमसम्यग्ज्ञानिन विध्यनिमंशयतिला शनगरी यहियोगशस्यांदलतहिसापायनयोगमगिरगनेत्राहाकुयोगिननामनुध्यभूत बंधुशिष्याहिपेस्विंदवरुपरटे प्रेरित तथोचभ्रु तथापिसंगापरिवर्जनीयागुणेषुमायारचिनेषुतावामद्भनियोगेननयावद्रजोनिरस्येनमनः कषायः॥पायथाम याआध किसितानुएगांधुनःपुनःसंतुदनिप्ररोहतू एवंमनोपकायकर्मकुयोगिनंविध्यनिसर्वसंग पाकयागि मायेचाहतांतरायमनुष्यलाचदौॉयरटैःतिप्राकनाभ्यासबलेनभूयोयुजं नियोगनतुकर्मतंत्र।२९ करोति कर्मयतेचजतुकेनाप्यसोचोदितत्रानियानाताननविदा प्रछतीस्लिीपिनिहतरष्णवसरवानुनत्या ३०॥ तिः यस्मात्तदेषानप्रियेयदेवन्मनुष्याविद्यरिति भूयाजन्मांतरेनतुकर्म कर्मविस्तारं २९ ननुविदुषामपिसर्वथाकर्मदपुरिहरमिरामा निपुनःससारस्यादतत्राहाकरोतीनिविडंबान्यासोजतदेहएखभोजनादिवर्मकरोनियतवियनचननकर्मणापुट्याद्यापनातीतीय २६) थानाधिसरकारादिनाचादितःसन्नानिपानान्भरणपर्यंतिकमकरोति विद्वांस्पछतदिहारछलीपिचत्रकर्मणिनावायनानरहकाला हेषविषादाहिमि-सेसानिॉनौनि ३०