पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२५६

या पानाचे मुद्रितशोधन झालेले नाही

समोर ॥१२८ना अन्यातदेहसियार्थमेव सर्वनितानू दूषयनि।केचित्परेतैरन्पश्चापायदैहमेवचमुकल्पंजरारोगादिरहितंवयसितारुण्यस्विरंबकत्वा परकार्यपहादिसियतमेद्धारगारुपयोगयुजनिनितुंझाननिष्ठापररूसोमा कुंगले प्राज्ञरादरणीयनभवनिवनस्पतिवदोमवस्ली यीशरीरंतफलवनश्चरमित्यर्थवावाननुकचित्तमाध्यंगत्वनापिप्राणायामांदियोंगेत्रियमागोजरारोगाद्यभावोदृश्यते सत्यतथापि समाधिसत्यज्यननत्रसज्जैन साहायोगमिनि कल्पनादहर्सिहिनश्रध्यात्मविश्वसेत् । तदेवविघ्नपनीकायनियर्यादित्यकाम केचिट्ठह मिमधीराःसकल्पवयसिरिख। विधायविविधायायथयुजनिसिद्धयेामा नहिनत्कुशलाहत्यंतदायासो ह्यपार्थका अंतवत्वावरीरंस्यपूलस्येववनस्पते ४ायोगनिषेवनानित्येकायश्चत्कल्पनामियानानखुद्दध्यान्न मनिमान्योगमुत्रंज्यमयसायोगचर्यानिमायोगीक्विन्मदपाश्रयानांतरायैर्विहन्येत निःस्पृहः स्वमरवानु मागाइतिश्रीभागवतमहोपुराणेएकादवारकंधे०अशविंध्याया। बरलस्यटेनविनशंकापील्याहायोगचर्यामिनि विचरनूआचरनूस्वसवयनुअनुभूतिर्यस्य-स्यूहामूलाहि विघ्नाःसाचम राम। दपाश्रयस्यनिवर्नते॥अतिरोयरविहितःस्वानंदपूविभक्तीनिशसमाहत्यस्वयोगसमस्तीपनिषद्रसोसारपमुख्यनमाभ मुिनपुनस्पादिवात्।। एकादशशोदित्राः उनानुयःवीवस्तरेणनिरूपिने भनियोगस्तमेवाहस्वभकायसमासनः।।