पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२६

या पानाचे मुद्रितशोधन झालेले नाही

॥ता.१०|| अवेहीत्यनेन विषयखंप्रातनिषेधतिनेतदिनिाएनपरनलमनोनविज्ञानिनाविषयीकरोनि।बागुतवागपिाचक्षमआत्माविश्वप्रा श्वकियात्राक्यानाभातीअन्यानिचेंद्रियाणियियानचा स्वांशाभूतार्धिषी विस्फूलिंगादयानप्रकाधायाननदहानच तथा जडासमनआदिशजिष्वभिव्यज्यमानस्यात्मप्रकाधास्यतत्तहनिप्रकाशकस्यननत्पकाँशविषयत्वाप्राएगास्यमुनचक्षषश्वका प्राण सायमनविदुारानानथायतोवाचीनिवर्जनेअप्राप्यमनसासहेत्यादिश्रुने ननुनतोपनिषदैपुरुष नेतन्मनोविशनिवागुताक्षरात्माप्राए ट्रियाएिचयथाऽनमर्चिषःस्वाः॥ शब्दोपिबोधकनिषेधतयोममूळमर्थोकमायतेननिषेधसिदिन॥३६॥ छामीनिश्रुतेःशब्दगोचरत्वंप्रतीयतेतत्राहशब्दापीनिरशोपिअत्ममूळंआत्मनिप्रमाणंसनअर्थाअर्थादुक्तं यथासवति नधाहनसाक्षात्कुताबोधकनिषेधतयास्विस्यवंबोथकस्यनिषेधसत्वात्।येनोवाचौनिवननेअप्राप्यमनसासहायदाचार नयुदिनयनवागूभ्युचनेतदेवब्रलेवंविदिायन्मनोनमनुनेनचक्षुषोपश्यनिकश्यनैनमित्यादिश्रुतेः ननुतहिनेवाह श्रुतिः ॥१३|| मिदमुमतअथोकमाहेतितजाहयतइनिामथानआदेशोनेति। अस्म नणुयनावाचोनिवतेयहाचाऽनयुदितमिया दिनिषेधस्ययनअवधिभूनेब्रलोकतेविनासिदिनास्तिसर्वस्यनिषेधस्यसाविधित्वातू ३५॥ श्रीवक्रतुंडायनमश्रीरामायनमः॥ नि