पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२६०

या पानाचे मुद्रितशोधन झालेले नाही

भा०ए०॥ 11१३० हेमहाधुने अतिप्राजाइत्यनेनप्रकारेणकवलीशानज्ञानरूपांदृरिमाश्रितःसन्सर्वाणितानिमभावेनभन्यमान:सभाजपनूपंडितोमन उत्पनरगाड्यानलमाधममध्यमेवेकरूपेणसभाजन पांडित्यमेवस्यात्पूज्यरजाव्यतिकमादित्याशंक्यतामेवेज्ञानहरिप्रपंचयनि बाहोदनिविषमेष्वपिसमदइसममामेवपश्यनूवैषम्यमेवचतुर्दियति बोलणेपुल्कसइतिजानिता वैषम्य। पुल्कसोडत्यन जातिविवोधास्तेनेबलस्वहारिणिविसण्येवालणेभ्योदातरीनिकर्मनःगकैविस्फुल्लिंगेतिरगत अनातिको चेनिस्वक्षा इनिसवाणिभूनानिमडावनमहायूने सभाजयन्मन्यमानोज्ञानकवलमाश्रितः१३॥बालगपुल्कसेरतेनेबलण्यके स्कूलिंगके कोरेकरकेचैवसमटक्पडितोमनः।१४) नरेवभीक्षणमडावंसोभावयिताचिरात स्पद्धसियानिरस्का रसाहकारावियतिहि १५ विसज्यस्मयमानान्स्वान्स्वांनीडांचदैहिकी प्रेगमेश्वडूमावाश्चंचांडोलगोचरथयाव सवभनेबुमगावोनोपजायते नावदेवमुपासीत वाचन कायानमा 114th नः४ नरेखीश्वरहरिंकुर्वनःसध-पूलविशेषमाह॥नरविनि।समाजमहीनस्पदियःस्वस्मिन्नहंकारश्चत हिनिश्चिनंधियं निनश्यति अनियमिीञ्चरदृक्षांसंवन्त्रिागमदित्याही विसज्येतिरमयमानान्हसनःस्वान्सरवीस्तथादैहिकीदृशअहमुनमास लुनाचहानिहालयादृशायाव्रीडालज्जाताच विरज्यवचीडादीनभिव्यायामपंचाभिःश्लोकैरक्तायोःसमदृश्‍वधिमाह ला