पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२७०

या पानाचे मुद्रितशोधन झालेले नाही

| भा०९० पौरुषंयोगं परमपुरुषध्यानलक्षणंानमेवाहासंयोज्येनिमानुषलोकभूलोकमनुष्याप नावा।।२५धरोपर भूनले २७ चाजिपुर १३५॥ पापानदेवानुवर्णयानाश्रीवसाकमिति चतुभिःसंदरस्मितं वकायस्मितादरीकवदभिरमेंसंदरेअक्षिणीयस्मिन् रामःसमुदतलायांयोगमास्यायपारुपांतत्याजलोकंमानुष्य संयोज्यात्मानमात्मनि ॥२०॥रामनिर्याणमालोक्यभग वानदेवकीमतः निषसादधरोपवलीमासाद्यपिप्पल। २७ बिश्वञ्चतुर्भुजैरुपवानिहुप्रभयास्वयादिवो विनिमि राकृर्वविधमरवपावकः श्रीवत्साघनश्यामनहाटकवचेसा कौशेयांबरेयुग्मेनरिखीतेसमंगली सुदर स्तिवको बेनीलकुंतलमंजिन डेरीकाभिरामास्फुरन्मकर कुंडली ३० कटिसूत्रबलसूचकिरीटकटकांगदेहोरने पुरमुद्राभिः कोरटमेनविराजिन। वनमालापरीतार्गमूर्णिमद्भिनिनायुधेचौरीदक्षिणपाद मासीनपैकेजारुण 1३२ मशलावशेषाय-वडतेषुलब्धकोजरा। मृगस्याकारंतचरणविव्याधमगशंकयों चतुर्भुजतंयुरुषदृष्ट्यासह तकिल्बिधानीतापपान विरसापादयोरसरहिषः।४।। ३०॥३४वनमालयापरीनान्येगानियस्मिंस्तत्।निजायुधश्चपरीतांगंपंकजारुणंवामपादंदाक्षियोउरोहत्वाआसीनंानदार याबनना३२० जरानामकाञ्चलब्धकीमृगयुमृगस्यास्पमिवाकारायस्य चरणं श्रीरामरामरामरामराम। रार