पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२७५

या पानाचे मुद्रितशोधन झालेले नाही

आस्तांतावद्यादवादिषजन्मादिकायनाविश्वसगेनिराधादिषयसावविकतएवास्तइत्याहारवति ॥श्रात्मनास्वयमेटलगममा अनया मिलनानविश्यतनविहत्यरत्रात्ममाहम्नाखमाहम्नाउपरत मन्त्राल॥१०णानपुनरन्यथामनव्ययतायस्मिन्नवावतारत सभा बोनिरनिशयारत्याहामलैनेलियमनस्खलाकप्रतिनीतानमत्यनतनवशरीरेणयात्रानयतवानीनवान शरणादाशरएमगत सरक्षकालाचबमाखदाधयारक्षितवान्ायश्वानकानार्मनकमपीवाश्नारुइबापासयामजिनदानामृगयुलुब्धक संदेहं तेनैवेदेनस्वास स्टवामनदमनुविभ्यविह्यचा संहत्यवात्ममहिमापन समारते मर्यनयो (गुकमनीयमलानीतं लोचानयछरदःपरमास्वदग्धा जिग्यतकोनहमपीशमसावं नोकिंखावनस्वरनयमगयुसंदेह।।११/नथाप्यशषस्थितिसंभवाप्ययधनन्यनुद शषशक्तिकनिछत्रणेनुवपुरवशेषितमनस्विरगतिंप्रदर्शया गमनयनिन्यासोस्वावनरक्षणमनीशःअसमर्थ:किं॥१॥ ननुयदिसमर्थस्तहिचित्कालमवलेनवपुषादिनानियत्नवाहानथापी नायद्यापउक्तनकारणालाषस्थजगत छित्यादिधनन्यहनिरपेक्षरावकारयाँ स्वयं यद्यस्मानाषशक्तिधातथापियादवान्महत्यान जवपुत्वशषिनाशिएंप्रणतुकानदकिंतुस्वमेवलोक मन्यनवहतुमत्यनदहनाकनाकुकाया व्यागानमनपरुशवायनन्यथापिदिव्यांगतिमनोहत्ययागंबलनदह सिदिविधायीनवयतरन्नन्मादित्यनस्यामानाका