पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/२९

या पानाचे मुद्रितशोधन झालेले नाही

दृतिविएवनिट्रियादिलयननिर्विकारात्मोपलब्धूियूिनिअंडेदिनि पत्रिषुजरायुजेघातपुडजिषु विनिश्चित्तेषुवेदजेषु।उप धावनिमनुवननाऐवहीत निर्विकारत्वप्रायदाशतिपिशयानाकथातवामासविकारविश्वप्रतीयते यंदाजागॅरेडेटियगणः यदाचस्वप्रेतत्सस्कारवानहकारस्यदाप्रसन्नतदातास्मन्सन्नाट्यगरसन्नलीने अहमिबहेकारेंचसनेकरस्वनिर्विकारवांत्माक तःआशयमत लिंगशरीरमुपाधिविनाविकारहनाकपाधरतावादियथानन्वहकारपर्यनस्यसर्वस्यलयेन्यवावशिष्यत्तकथेतदों अ अंडेषुपेशिधुनष्यविनिश्चित्तेनुप्राएगहिनीवमुपधावनितरतत्रासिस्नयहिंद्रिय गरगहमिचप्रसनकूटरवआशयमुनेतदनुस्मृतिनः२९ श्रीवासूदेवायनमा ने कूटछात्माअत आहादेतेनुस्मातिनः तस्यदर्शनादिविशेषज्ञानभून्यस्यसवात्मनःसषुप्तिसाक्षिणःस्मतिस्मिाकंभवनिएता वतेंकाळसवमहससानेकिंचिददिवमितिाअतोऽनेनुतस्यास्मरगगगदस्त्येवसापुतावात्मानुभवाविषयसंबंधाभावानुनस्पष्ट इनिभावनथाचक्षुति यहैतन्नपश्पेतिपश्यन्वतनद्रव्येनपश्यनिनहिष्रेविपरिलायोविद्यत इति॥३९॥ श्रीरामरामराम।।