पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/३१

या पानाचे मुद्रितशोधन झालेले नाही

दुर्विज्ञेयंवेदनासर्यमाहपरोक्षवाददातायनान्यथारितार्थःसंगोयितुमन्यथाहत्वाच्यतेसपरोक्षवादातथाचश्रुतिःतवाएतचतुर्हतसंच तुनित्याचक्षनपरोक्षगपरोक्षप्रियाइवहिदेवाइतिपरसवादलमेवाह कर्ममोक्षायेतिाननुस्वद्यिर्थ कर्माणिविधनेनर्ममोक्षार्थता हाँबाळानामनुवासनयथावतिनथाअदृशीतः अगदिमौषधीयथापिताबाळ मगदपाययनवडलडकादिभिःप्रलोभयन्पाययनिंददा परोक्षवादोवदायांबाळानामनुशासन कर्ममोक्षायकर्माणिविदाटयथा नाचघरत वैदोस्वयमज्ञाजिनेद्रियःविकर्माधर्मामृत्योम्मत्युमुपैनिसः४५॥ तानिातावादयानस्यतल्लाभःप्रयोजनअपित्वारोग्यंतथावेदोप्यांतरफळेःप्रलोभयभूकमोक्षायुवकमाणिविधतेलाननक भमाक्षश्चसुरुषार्थस्तहि प्रथममेवकर्मत्याज्यताअनाहनाचरेदिनिअजितेंट्रियत्वादशः स्वयंयदिनाचरेताह दिकमेगाकर्मानाचरगल क्षणनाधमणमृत्योरनतेरंमृत्युमेवप्राप्नोतिनथाचश्रुनिमृत्वापुनर्मत्यमापनअर्धमानाःस्वकर्मभिरिनिाध्याश्रीनीळकरहरये नमः॥