पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/३८

या पानाचे मुद्रितशोधन झालेले नाही

(भाएका खियःयोगनिर्मिनास्त्रीशुश्रूषीकुर्वनीवर्चिताःसलेलतानेषोस्वलावण्यादिदपोपशमायदर्शयामासाशपिणीमालमती ॥१९॥ श्रीरिवना:स्वीदृश्या तासारपसादयगमहत्वेनहताश्री कानियवांत वावगील कवयंवरीका कचेमाइनिचे वाहावणी समानरूपांनिकायस्मदनुरुप निवेन्माभवतुतथापिस्वर्गस्यभूषामा सरबंदिनन्देवत्याः५॥ईट्रायरंदप्रति नारायणबन महावास्तवासत्रासंधान विस्मिनश्चानव विस्मितासे निवोधान्यनिष्पवतारास्ते चरिनानिचाहहंसस्वरूपीनिदिनदनात्रेयः इतिप्रगणनानेषास्त्रियोसद्भनदीनाग दर्शयामासशुश्रुषास्वञ्चिताःकुर्वतीविभुःनिदेवानुचरादृशास्त्रिय श्रीरिवायि एी गधेनमुमुस्तासीरसादार्यहनश्रियातानाहदेवदेवशःप्रगनान्ग्रहसन्निव आसामक्रनमाध्वंसेवीस्विर्गवणों १४||७०मित्यादेबामादायनत्वानसरेबंदिनी उर्वशीमेशरःश्रेष्ठांपुरस्वत्यादिवययुः५॥हार्यनम्यससिवितांत्रिवौक सां। उचुनरियागबलेशकस्तत्रासविस्मिता१६ हंसस्वरूप्यक्दम्युनमात्मयोगदल कुमारऋषभोगवान्धितानः विछूः शिवायजगताकलयावतीस्तेनहितामधुभिदाश्रुतयोहयारले १ा श्रीरामायनमः ॥ श्रीगुरवेनमः॥' मा स्ये कुमार सनकादिनःपिनाऋषभश्च विझरवकलयावती- सआत्मयोगमवदनानेन विझुनाहयात्यहयग्रीवावनारेमधुमि दासनी लनाततःपातालतलतःश्रुतयःआता:१७ नमीभगवनवासदेवायनमःश्रीवक्रतुंरायनमः श्रीविघ्रहरायनमः रामराम सनातनाः राम 120