पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/४३

या पानाचे मुद्रितशोधन झालेले नाही

ननुव्यवायादीनामपिताभार्यामुपेयातूडतोषलक्षयेदित्यादिनाविहितत्वात्किमवंनिंद्यते अनाहलोकरतियवायःस्वीस गःनित्यारागनएवनित्यप्राशाजतो प्राणिमात्रस्याअतस्तत्रनामचोदनाविधिनी स्तिाननुस्ताबुपेयादित्यादिविधिवितिःस सानत्वयमपूर्वविधि-रागनःप्रानत्वातू।किंतु।नियमविधिरूपेणारागिरगामभ्यनुज्ञामात्रकियते। तदाहव्यवस्छिनिरिनिाते व्य वायादिषुकै विवाहयज्ञसुराग्रहै विवाहविषयएवष्यवायेःकार्यः। यतएवामिषसेवा सौवामएयासरायहानूगटातीनिश्रु तेतवमद्यसेवेतिनियमःक्रियनाननु नियमपक्षप्यावस्यकात्वान्नानदायुक्ताअनचाहाआरूनितिरिटोतिअयंसाकः लोकव्यवायामिषमद्यसेवानित्यामजंतर्निहिनत्रचोदना ॥ नायंनियमविधिरपिनित्यप्राप्नत्वात् अनोनिवृति परिसंव्यवाआमव्यवायामिषमद्यसेवामा निवृत्तिरियाकथनहिव्यवस्छि निरित्युक्तोउच्यतेनितावत्यारिसरयाविधिनाश्रुत्यानिनियूतानथासनिस्वार्थत्यागःपार्थकल्पनापानबाधश्चेनिदोषत्र यस्यानू। अतःकंचित्पाझ्यतोप्यर्थस्यप्रापगमनर्थकमित्यपूर्वविधिहारान्यनिवृत्तिःपळतोभवतिनद्यथा।इमामगुणवत्रा नामतस्पत्यश्चाभिधानीमाह इत्यत्ररवानालिगतागर्दनाश्याभिधानीरवानाइयेप्राश्यतोमंत्रस्यापूर्वविधिद्दारापरिसंव्याच्य यथोकतंत्रवार्तिक । अप्रान्नविधिरेवायमनामश्चनिश्चित परिसंव्यापळे नोकानविशेषपुन वनेरितिकचिनुरागनी +S