पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/४५

या पानाचे मुद्रितशोधन झालेले नाही

ला किंचव्यवरल्या पित्यवायाधभ्यनुज्ञानयाअपित्वन्यवथैवेत्स्याहायदिति यद्यस्मारकराया धारणतःअवधारणसएवविहित नपानानथापशोर नमवावहितनहाहसी अयमर्थ देवनोद्देशेनयेसंश्रुहननेतदोलन वायव्यं श्वेतमालपत्यादिभुते नहिंसा यावदावहिताहिंसानसामिति नवचनादानक्षलदिवानक्रियमाणलोकिकहननवक्ष्सिवाअंचमीलभनमेवे विहितन्तु हिंसा अन्नोनयथयभक्षणाभ्यनुशेत्यर्थः वायोषित जयानिमित्तलयानतरसोअनामनोरथंवादिनरमविश्वखधमनविदारानाशाएवागवण्यखानाबहुदाषनाशपा अनेवविदम्नवधर्मविदं निथेने विश्रब्धानियाका अन मनोरथोमविध्यनी निविश्वलावा इदानीतनपोषणेनवतिःपक्षुमिविश्वरता तिचपशवप्रत्ये अमुलतानूखादानामासमक्षायनांमुत्रयस्यमांसमिहामहाएतन्मासस्यमीसत्वेपदंतिमनीषियोइनिर्वचनात बार्मिचारीदिनादिवनामृतदेह। यहाणशक्षाविहितःसरायास्तथापशोरालमननहिंसाएव्यवायःप्रजयानरसैरमविक्षनविदःस्वधर्मायेचनविदो संतःस्तब्धाःस- दभिमानिनः पशून्यनिविश्रब्धाः प्रत्यवाद तिन वनानाथा दिपंतपरकायेषुखात्मनिहारमीश्च मे सानुबंधेरिमंचनेहा पतत्वधा यस कैवल्यमसमाधायेचातीताश्वमूढता त्रिवनिकायक्षणिकाआमानघातयेनिने खाएलेआमहनोशातीअंतीनजानमानिनी सीदत्यहनरुत्सा वकालयनमनोरथा/वाहित्वात्सायासरचितागृहापत्यमहछियानमो विवशत्यनिछनोवासुदेवपरानखारिवाराजोवाच कस्मिन्का लेसभगवान किवणे कीवशानुभिानाम्नावाकन विधिनोपूज्यतिनदिही च्यनारा सानुबंधेपुत्रादिसहित) १५ जास्तत्वजरनुकंपितास्नरनिरातत्वज्ञास्तवतायेतनात्यंतमज्ञानवतत्वज्ञास्तेनरालवर्जिनःपतंनीत्याहायनिकैवली नत्वज्ञानसमामाजबहाधिवप्रधानोबिक्षगिका उपशानिक्षपारहिता-देहादिस्यबुध्यावास्वियमवारमानघाटयान। १५नदाहाएतराने आता हनाआमापन्हकनीअज्ञानेकमलितथाच शुनिः ओमयानामेतिलोकामधेननसावता तारलत्यापिगछौनयकेचामहनोजानाइति । यारहापसेमहालयसाहित्वा मानदेवगडकिवकनयनिस्किनेत्रविशेषेपछनि कस्मिन्कालइनिर्विवर्ण कीवर्सवानाकीचा कोहगाकार के नवाना मरता मर्यजडतां माकेनवाविधिना।१९