पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/४९

या पानाचे मुद्रितशोधन झालेले नाही

न् ननुकथमीश्वरोमानुषःस्यात्कथंवातस्यविश्वसादिक्तनाशोषगा दिकर्माचर्यमिवनिरुप्यन्तवाहाभूशाररूपाअसरारुवराजन्यारते पहिनतान्हतानिवृत्य मोक्षायाशापारहअस्मिन्नवदेह नामलमाहावधूयबनवायकल्पते॥५भएकोदवीचमाजवलादिभिः सारासरराजन्यहंतवेगुप्तयेसता अवतीर्णस्यनिईत्ययशोलोकवितन्यते॥५॥श्रीभुकउवाच॥ एतत्वामहाभागोवसदे वातिविस्मितादेवकीचमहाभागाजहतुमहिमात्मनःशाइनिहासमिमपुएयधारयेद्य-समाहित सविधूयहशमलबाभूया यकल्पते।इनिश्रीशोगवताएकादवारकधपचमाध्याय श्रीबादरायविरुवा बिथबलात्मजैसा वतोभ्यगातूअवश्यपरताव्यशोययाभूतगतिः ॥ईदोमानभगवानासत्यावसवोऽश्विनी भकिस ध्याश्चदवताना गंधर्वशिरसानागाःसिद्धचारगुत्यकाः ऋषयः पितरश्चवस विद्याधरकिन्नराहारकामHITY Aaiप्रभतमादसेयुकासगीतहतश्रमाणावपुषायनभगवान्नरलाकमनोरमशयशोविनेनेलोकेसवेलोकमलाप ॥५॥ स्तत्वागंत विज्ञापितूंहारं उद्ध्व-प्रार्थयामासस्वधामनयमामिनिा|अतःपरमतिविस्तरेणात्मविद्या निरूपयितुंतप्रस्तावमाहायथेनि। आत्मसनकादिभिः अभ्यगान्दारकादतिचतुथैना वयः॥१॥2॥३॥हननुतेषामुपेंद्रादिरूपेगवंतनियंपश्यनांकेयमि निटिदक्षातमादावपुषानायनवषानरलाकमनारमःसन्सवलाकघुयशावितेनेतदनिसेदरवपेक्ष्क्षिवः॥पाश्रीरामाविजयन।